SearchBrowseAboutContactDonate
Page Preview
Page 1276
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [१०९ ] दीप अनुक्रम [१३५५] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||१०९ || अध्ययनं [३२], स्नातक एव प्रस्तुतः, स च घातिकर्मक्षयादेव भवतीति न तस्य छद्यस्थता संभवेत्, द्वितीयसूत्रे तु परमाणुदर्शनमेव प्रक्रान्तं तस्य च केवलं विना परमावधेस्ततो वा किञ्चिन्न्यूनस्यैव सम्भवस्तत्र च तौ व्यवच्छेदिताविति केवलमेवावशिष्यते, उक्त च पूज्यै:-"" ते दोऽवि विसेसेउं अन्नो छउमत्थकेवली को सो १। जो पासइ परमाणुं ग्रहणमिहं जस्स होज्जाहि ॥ १ ॥” न चैवमप्यस्मिन् विशेषवति सूत्रे परवक्तव्यतैवेयमित्युपगन्तुमुचितम् उक्तं हि एवं विसेसियंमिवि परमयमेगं| तरावओगोत्ति । ण पुण उभओवओगो परवत्तचत्ति का बुद्धी १ ॥ १ ॥" इत्यादि कृतं प्रसङ्गेन प्रकृतमुच्यते - तथा चामोहनः - मोहरहितो भवति, तथा निष्कान्तोऽन्तरायो (यात्) निरन्तरायोऽनाश्रवः प्राग्वत्, ध्यानं-शुक्लध्यानं तेन समाधिः- परमखास्थ्यं तेन युक्तः सहितो ध्यानसमाधियुक्तः आयुष उपलक्षणत्वान्नामगोत्रवेद्यानां च क्षय आयुःक्षयस्तस्मिन् सति मोक्षम् 'उपैति प्राप्नोति 'शुद्धः' विगतकर्ममल इति सूत्रार्थः ॥ मोक्षगतश्च याडशो भवति तदाहसो तस्स सब्बस्स दुहस्स मुक्खो, जं बाहई सययं जंतुमेयं । दीहामroast सत्थो, तो होइ अचंतसुही कत्थो ॥ ११० ॥ 'सः' इति मोक्षप्राप्तो जन्तुः 'तस्मात्' इति जातिजरामरणरूपत्वेन प्रतिपादितात् 'सर्वस्मात् ' निरवशेषाद् दुःखात् Education infamational १ तौ द्वावपि अपो अन्यछद्मस्थकेवली कः सः ? । यः पश्यति परमाणु ग्रहणमिह यस्य भवेत् ॥ १ ॥ २ एवं विशेषितेऽपि परमतमेकान्तरोपयोग इति । न पुनरुभयोपयोगः परवक्तव्यतेति का बुद्धिः ? ॥ २ ॥ निर्युक्ति: [५२६...] For P ~ 1275~ www.janbrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy