SearchBrowseAboutContactDonate
Page Preview
Page 1278
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३३], मूलं [-]/ गाथा ||१११...|| नियुक्ति: [५२७-५३२] (४३) अथ कर्मप्रकृतिरितिनाम त्रयस्त्रिंशत्तममध्ययनम् । प्रत सूत्रांक [१११] व्याख्यातं प्रमादस्थानाख्यं द्वात्रिंशमध्ययनमिदानी प्रयस्त्रिंशमारभ्यते, अस्स चायमभिसम्बन्धः-इहानन्तराध्ययने प्रमादस्थानान्युक्तानि, तैश्च 'मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः' (तत्त्वा० अ०८ सू०१) इतिवचनात्कर्म बध्यते, तस्य च काः प्रकृतयः ? कियती वा स्थितिः ? इत्यादिसन्देहापनोदायेदमारभ्यते, अस्य च चतुरनुयोगद्वारचर्चा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे कर्मप्रकृतिरिति नाम, अतः कर्मणः प्रकृतेश्च निक्षेपाभिधानायाह नियुक्तिकृत्कम्ममि अ निक्खेवो चउबिहो० ॥ ५२७ ॥ जाणगभवियसरीरे तबइरित्तं च तं भवे दुविहं । कम्मे नोकम्मे या कम्ममि अअणुदओ भणिओ ५२८ । नोकम्मदवकम्मं नायवं लेप्पकम्ममाईअं । भावे उदओ भणिओ कम्मटविहस्स नायवो ॥ ५२९ ॥ निक्खेवो पयडीए चउदि० ॥५३०॥ जाणगभवियसरीरा तबइरित्ताय सा पुणो दुविहा। कम्मे नोकम्मे या कम्ममिअअणुदओ भणिओ ५३१ CSCACACMCSCACKS दीप अनुक्रम [१३५७] ilajandiarayam मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: अथ अध्ययन - ३३ "कर्मप्रकृति" आरभ्यते ~1277~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy