________________
आगम
“उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३२], मूलं [-] / गाथा ||२२-९९|| नियुक्ति: [५२६...]
(४३)
प्रत
सूत्रांक
[२२
-९९]
उत्तराध्य. दि इति वाक्यालङ्कारे 'दुःखं' कृच्छ्रमात्मन इति गम्यते, उपभोगार्थ हि जन्तुः क्लिश्यति-तत्र सुखं स्यादिति, यदा चप्रमादस्थाबृहद्वृत्तिः टतदाऽपि दुःखं तदा कुतोऽन्यदा सुखसम्भवः ? इति भावः । इत्थं रागस्थानहेतुतामभिधाय द्वेषस्यापि तामतिदे-13
ना ३२ टमाह-'एवमेव' यथाऽनुरक्तस्तथैव रूपे गतः प्रदोष-द्वेषम् 'उपैति' प्राप्नोति इहैवेति शेषः 'दुःखौघपरम्पराः' उत्तरो-IA ॥३३॥ त्तरदुःखसमूहरूपाः, तथा प्रदुष्ट-प्रकर्षण द्विष्टं चित्तं यस्य तथाविधः, चस्य भिन्नक्रमत्वात् 'चिनोति वा' बनाति
कर्म, तत् शुभमपि संभवत्यत आह-यत् 'सें' तस्य पुनर्भवति 'दुःखं दुःखहेतुः 'विपाके' अनुभवकाले इह परत्र चेति भावः, पुनर्ग्रहणमैहिकदुःखापेक्षम् , अशुभकर्मोपचयश्च हिंसाद्याश्रयाविनाभावीति तद्धेतुत्वमनेनाक्षिप्यते । इत्थं रे रागद्वेषयोरुबरणाहतां ख्यापयितुं तदनुद्धरणे दोषमभिधाय तदुद्धरणे गुणमाह-रूपे विरक्त उपलक्षणत्वादद्विष्टश्च 'मनुजः' मनुष्यः 'विशोकः' शोकरहितः संस्तन्निबन्धनयो रागद्वेषयोरभावात् 'एतेन' अनन्तरमुपदर्शितेन 'दुक्खो-र हपरंपरेण ति दुःखानाम्-असातानामोघाः-सङ्घातास्तेषां परम्परा-सन्ततिर्दुःखौघपरम्परा तया 'न लिप्यते' न स्पृश्यते भवमध्येऽपि 'सन्' भवन् , संसारवयंपीत्यर्थः, दृष्टान्तमाह-जलेनेव पाशब्दस्योपमार्थत्वात् 'पुष्करिणीपलासं' पमिनीपत्रं जलमध्येऽपि सदिति शेषः । १३ ॥ ३४ ॥ इत्थं चक्षुराश्रित्य त्रयोदश सूत्राणि व्याख्यातानि, ६३३।। एतदनुसारेणैव शेषेन्द्रियाणां मनसश्च सविषयप्रवृत्ती रागद्वेषानुद्धरणदोषाभिधायकानि प्रयोदश सूत्राणि व्याख्येयानि, नवरं 'श्रोत्रस्खेति श्रोत्रेन्द्रियस्य शब्द्यत इति शब्दो-ध्वनिस्तं 'मनोज' काकलीगीतादि 'अमनोज' खरकर्क
ARNA
दीप अनुक्रम [१२६८-१३४५]]
4
%
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1264~