________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३२], मूलं [-1 /गाथा ||२२-९९|| नियुक्ति: [५२६...]
(४३)
4
प्रत सूत्रांक
%90%AX
[२२
सुसंस्थापितमुक्तमिति पश्चात्तापतः पुरस्ताच कथमयं मया वञ्चनीय इति चिन्ताव्याकुलत्वेन प्रयोगकाले च नासौ |ममालीकभाषितां लक्षयिष्यतीति क्षोभतः तथा दुष्टोऽन्तः-पर्यवसानं तजन्मन्यनेकविडम्बनातो विनाशेन अन्यज
न्मनि च नरकादिप्राप्त्या यस्यासौ दुरन्तो भवति जन्तुरिति गम्यते, तदेवं मृषाद्वारेणादत्तादानस्य दुःखहेतुत्वमुक्त, दायदा च 'मोसस्स'त्ति 'मोषस' तेयस्येति व्याख्या तदा साक्षादेव तस्य दुखिहेतुत्वाभिधानम्, उपसंहारमाह
एवम्' अमुनोक्तप्रकारेणादत्तानि 'समाददानः' गृहन् रूपेऽतृप्तः सन् दुःखितो भवति, कीदृशः सन् ? इत्साह'अनिश्रः' दोषवत्तया सर्वजनोपेक्षणीय इति कस्यचित्सम्बन्धिनाऽवष्टम्भेन रहितः, मैथुनरूपाश्रवोपलक्षणं चैतदिति, प्रसिद्धत्वाच रागिणां तस्य साक्षादनभिधानं, यद्वा रूपसम्भोगोऽपि मिथुनकर्मकत्वाद्देवानामिय मैथुनमेव, तथा च रागिवचनम्-"आलोए चिय सा तेण पिययमा णेह निम्भरमणेणं । आभासियच अवगूहियव रमियछ पीयच ॥१॥" त्ति, स च प्रक्रान्तः, एवमुत्तरत्रापि स्त्रीगतशब्दादिसम्भोगानां मैथुनत्वं सम्भावनीयम् । उक्तमेवा) निगमयितुमाह४ रूपानुरक्तस्य नरस्य 'एवम्' अनन्तरसूत्रकदम्बकोक्तप्रकारेण कुतः सुखं भवेत् ? कदाचित्किञ्चित् , सर्वदा दुःखमे-ट
चेति भावः, किमित्येवं ?, यतः 'तत्र' रूपानुरागे 'उपभोगेऽपि' उपभोगावस्थायामपि 'क्लेशदुःखम्' अतृप्तलाभतालक्षणवाधाजनितमसातम् , उपभोगमेव विशिनष्टि-निवर्त्तयति' उत्पादयति यस्य-इत्युपभोगस्य कृते यदर्थ 'ण' १ आलोक एव सा तेन प्रियतमा स्नेहनिर्भरमनसा आभाषितेव अवगूहितेब रमितेव पीतेव ॥ १ ॥
-९९]
% 84%
C
दीप अनुक्रम [१२६८-१३४५]]
Circle
:
JABERahim intamational
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1263~