SearchBrowseAboutContactDonate
Page Preview
Page 1261
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३२], मूलं [-]/गाथा ||२२-९९|| नियुक्ति: [५२६...] (४३) ॐ प्रमादस्था ना०३२ प्रत सूत्रांक [२२ ॥३३॥ 5 % -९९] उत्तराध्य. मागधदेशीभाषया 'अताशे' अन्यादृशे, तथा च तल्लक्षणं-रशयोर्लसो मागधिकाया'मिति, 'से' इति स करोति बृहद्वृत्तिः 'प्रदोष' द्वेषं सुन्दरीनन्द इव सुरसुन्दरीरागतः सुन्दयाँ, तथा च दुःखस्य 'संपीडनं' सङ्घातं, यद्वा समिति-भृशं पीडा-दुःखकृताबाधा संपीडा तामुपैति 'बालः' अज्ञः उक्तमेवार्थ व्यतिरेकमुखेनाह-न लिप्यत इव लिप्यते, श्लिष्यत इत्यर्थः, 'तेन' द्वेषकृतदुःखेन मुनिः 'विरागः' रागविरहितः, तस्यैव तन्मूलत्वादिति भावः ॥ सम्प्रति रागस्यैव पापकर्मोपचयलक्षणमहाऽनर्थहेतुतां ख्यापयितुं हिंसाद्याश्रयनिमित्तता पुनरिह च तद्वारेण दुःखजनकत्वं च सूत्रषट्वेनाह-रूपं प्रस्तावान्मनोज्ञमनुगच्छति रूपानुगा सा चासावाशा च रूपानुगाशा, रूपविषयोऽभिलाष इति योऽर्थः, तदनुगतश्च जीवः, पठन्ति च-रूवाणुवायाणुगए य जीवे'त्ति तत्र रूपाणां-मनोज्ञानामुपायैः-उपार्जनहेतुभिरनुगतो-युक्त उपायानुगतः स च प्राणी जीवान् 'चराचरान्' उसस्थावरान् 'हिनस्ति' विनाशयति 'अनेकरूपान्' जात्यादिभेदतोऽनेकविधान् , कांश्चित्तु 'चित्रैः' अनेकप्रकारैः खकायपरकायशस्खादिदिमिरुपायैरिति गम्यते सुव्यत्ययाद् यथासम्भवं चित्तेषु वा तानिति-चराचरजीवान् परीति-सर्वतस्तापयति-दुःख यति परितापयति बाल इच बालः-विवेकविकलतयाऽपरांश्च पीडयति एकदेशदुःखोत्पादनेनात्मार्थ गुरु:-खप्रयो- जननिष्ठः 'क्लिष्टः' रागबाधितः ॥ अन्यच-रूपानुपातो-रूपविषयोऽनुपातः अनुगमनमनुराग इतियावत् ससिंच दसति 'परिग्रहेण' मूर्जात्मकेन हेतुना 'उत्पादने' उपार्जने रक्षणं च-अपायविनिवारणं सन्नियोगश्च-खपरप्रयोजनेषु । % % दीप अनुक्रम [१२६८-१३४५]] ॥३१॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1260~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy