SearchBrowseAboutContactDonate
Page Preview
Page 1262
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [२२ -९९] दीप अनुक्रम [१२६८ -१३४५] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||२२-९९|| अध्ययनं [३२], Education intimational सम्यग्व्यापारणं रक्षणसन्नियोगं तस्मिन् 'बये 'ति 'व्यये' विनाशे 'वियोगे' बिरहे सतोऽप्यनेककारणजनिते, | सर्वत्र रूपस्येतिप्रक्रमः, क सुखं ?, न क्वचित्, किन्तु सर्वत्र दुःखमेवेति भावः, 'से' इति तस्य जन्तोः, इयमंत्र भावना- रूपमूर्छितो हि रूपवत्करितुरङ्गमकलत्रादीनामुत्पादनरक्षणार्थं तेषु तेषु क्लेशहेतुपूपायेषु जन्तुः प्रवर्त्तते, तथा नियोज्यापि तथाविधप्रयोजनोत्पत्तौ रूपवत्कलत्रादि तदपायशङ्कया पुनः पुनः परितप्यत एवेति सिद्धमेवास्योत्पादनरक्षणसंनियोगेषु दुःखम् एवं व्ययवियोगयोरपि भावनीयम्, अन्ये तु पठन्ति - 'रुवाणुरागेण परिग्गहेणं'ति, तत्र रूपानुरागेण हेतुना यः परिग्रहस्तेन, शेषं प्राग्वत् स्यादेतत्-मा भूदुत्पादनादिषु रूपस्य सुखं, | सम्भोगकाले तु भविष्यतीत्याशङ्कयाह-'सम्भोगकाले च' उपभोगप्रस्तावे च 'अतित्तलाभे'ति तर्पणं तृप्तं तृप्तिरितियावत्तस्य लाभः प्रासिस्तृप्तलाभो न तथाऽतृसलाभः, किमुक्तं भवति १ - बहुधाऽपि रूपदर्शने रागिणां न तृप्तिरस्ति, यतोऽन्यैरप्युक्तम् — “न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेघ, भूय एवाभिवर्द्धते ॥ १ ॥ " तथा " यथाऽभ्यासं विवर्द्धन्ते विषयाः कौशलानि चेन्द्रियाणामिति, तस्मिन् सति व सुखमिति सम्बन्धः, उत्तरोत्तरेच्छया हि परितप्यत एव जन्तुरिति, पठन्ति च - ' अतित्तिलाभे 'ति तृप्तिप्राप्यभावे । आह एवं परिग्रहाद् दुःखमनुभवतस्तद्भीरुतया ततो निवृत्तिर्दोषान्तरानारम्भणं वा किमस्य संभवतीत्याशङ्कयाह - रूपेऽतृसश्च परिग्रहे चतद्विषयमूर्द्धात्मके सक्तः - सामान्येनैवासक्तिमान् उपसक्तश्च गाढमासक्तस्ततः सक्तश्च पूर्वमुपसक्तश्च पश्चात् सक्तो Forsy निर्युक्तिः [५२६...] ~1261~ www.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy