________________
आगम
(४३)
प्रत
सूत्रांक
[२२
-९९]
दीप
अनुक्रम
[१२६८
-१३४५]
उत्तराध्य.
बृहद्वृत्तिः
||६३०॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः)
मूलं [-] / गाथा ||२२-९९||
अध्ययनं [३२],
Education intemational
प्राग्वल्युटि ग्रहणं ग्राह्यं तद्वदन्ति, अनेन रूपचक्षुपोग्रयग्राहकभाव उक्तः, तथा च न ग्राहकं बिना प्रात्यं नापि ग्रायं विना ग्राहकत्वमित्यनयोः परस्परमुपकार्योपकारकभाव उक्तो भवति, एतेन त्वनयो रागद्वेषजनने सहकारिभावः ख्याप्यते, तथा च यथा रूपं रागद्वेषकारणं तथा चक्षुरपि, अत एवाह - रागस्य हेतुं - कारणं प्रक्रमाचक्षुः * सह मनोज्ञेन ग्राह्येण रूपेण वर्त्तते इति समनोज्ञं, मनोज्ञरूपविषय भित्युक्तं भवति, 'आहुः' ब्रुवते, यत्र तु 'हेडं तमगुण्ण' मिति पाठस्तत्र 'तं'ति तचक्षुर्मनोज्ञं मनोज्ञरूपविषयत्वेन ततो दोषो द्वेषः, उक्तं हि - " ईर्ष्या रोषो द्वेषः” इत्यादि, तस्य हेतुममनोज्ञम् अमनोज्ञरूपं, पाठान्तरतश्च हेतुं तदमनोज्ञमाहुः, उभयप्रक्रमेऽपि चक्षुप एव विशेप्यत्वेनोपदर्शनं, रूपस्य पूर्वसूत्रेणैव, एवं च रूपचक्षुषोः सहितयोरेव रागद्वेषजनकत्वाद्युक्तमुक्तं ताबुद्धर्तुकामो रूपे चक्षुर्न प्रवर्त्तयेत्, यदा तु पाश्चात्यपादत्रयं पूर्ववत्पठ्यते तदा पूर्वसूत्रे चक्षुषो रूपं ग्रहणं - प्राथमिति व्याख्येयं ततश्चेहापि श्राह्मग्राहकभाव उक्तः, तत्र चोक्त एवाभिप्रायः, तथा यदि चक्षू रागद्वेषकारणं न कश्चिद्वीतरागः स्यादत आहसमश्चेत्यादि, शेषं सुगमम् । आह— अस्त्वयं रागद्वेषोद्धरणोपायः, एतदनुद्धरणे च को दोषः १ येन तदुद्धरणार्थमित्थमुपदिश्यत इत्याह-- रूपेषु यो 'शृद्धिं गाये रागमित्यर्थः, उक्तं हि वाचकैः -- " इच्छा मूर्च्छा कामः खेदो गाये ममत्वमभिनन्दः । अभिलाष इत्यनेकानि रागपर्यायवचनानि ॥ १॥” उपैति गच्छति 'तीत्राम्' उत्कटां गृद्धेर्विशेषणं, स किमित्याह--अकाले भवम् आकालिक - यथास्थित्यायुरुपरमादर्वागेव प्राप्नोति स 'विनाशं' घातं, पाठान्तरतः
Forest Use Only
निर्युक्तिः [५२६...]
~ 1258~
प्रमादस्था
ना० ३२
॥६३०॥
www.ncbrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः