________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३२], मूलं [-]/गाथा ||२२-९९|| नियुक्ति : [१२६...]
(४३)
प्रत सूत्रांक
3%82
[२२
लावसन्ने, गाहग्गहीए महिसे व रन्ने, ३ ॥ एवं फासाभिलापे गाथा १३ ॥८६॥ मणस्स भावं गहणं०१॥ भावस्स मणं ग० २॥ भावेसु जो गेहि। रागाउरे कामगुणेसु गिडे, करेणुमग्गावहिए व नागे ३॥ एवं भावाभिलापे गाथा १३ ॥१९॥ ___ 'चक्खुस्से'त्यादि सूत्राण्यष्टसप्ततिः। तत्रापि चक्षुराश्रित्य त्रयोदश । 'चक्षुपः' चक्षुरिन्द्रियस्य रूप्यत इति रूपंवर्णः संस्थानं वा, गृयतेऽनेनेति ग्रहणं, कोऽर्थ ?-आक्षेपकं, विशिष्टेन हि रूपेण चक्षुराक्षिप्यते तद् वदन्ति | अभिदधति तीर्थदादय इति गम्यते, ततः किमित्याह-'तद्' इति रूपं रागः-अभिष्वास्तहेतुः तदुत्पादक 'तुः' पूरणे मनोज्ञमाहुः, तथा 'तदू' इति रूपमेव दोषस्तद्धेतुममनोज्ञमाहुः, ततस्तयोश्चक्षुःप्रयर्सने रागद्वेषसम्भवात्तदुद्धरणाशक्तिलक्षणो दोष इति भावः, आह-एवं न कश्चित् सति रूपे वीतरागः स्यादत आह-समस्तु' अर-1 |क्तद्विष्टतया तुल्यः पुनर्यः 'तयोः' मनोज्ञेतररूपयोः स 'वीतराग' इति तथाविधरागाभावतो वीतरागस्तदविनाभावि| त्वाद् द्वेषस्य तथैव वीतद्वेषश्च, इदमाकूतम्-यस्यैव रागद्वेषौ स्तस्तस्यैव तदुदीरकत्वेनानयोस्तजनकत्वमुच्यते न तु, | यः सम एव, तथा च न तावचक्षुस्तयोः प्रवत्येत्, कश्चित्प्रवचने वा समतामेवालम्बेतेत्युक्तं भवति, ननु यद्येवं रूपमेव रागद्वेषजनकं ततस्तदुद्धरणार्थिनस्तद्तैव चिन्ताऽस्तु, रूपे चक्षुने प्रवर्तयेदित्येवं तुन युक्तैव चक्षुषश्चिन्ता इत्याशङ्कयाह-रूपस्य चक्षुः गृहातीति ग्रहणं, बहुलवचनात्कर्तरि ल्युट्, तद्वदन्ति, तथा चक्षुषो रूपं गृह्यत इति
-९९]
दीप अनुक्रम [१२६८-१३४५]]
vमुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1257~