________________
आगम
(४३)
प्रत
सूत्रांक
[१०
-२०]
दीप
अनुक्रम [१२५६
-१२६६]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [-] / गाथा ||१०-२०||
अध्ययनं [३२],
Education intemational
उत्तराध्य. ५ इव १ - 'पराजितः' पराभूतः 'व्याधिरिव' कुष्ठादिः 'औषधैः' गडूच्यादिभिर्देहमिति गम्यते, अनेनापि विविकशव्यासनादीनां काका विधेयत्वमुक्तम्, इदानीं तु विविक्तशयनासने यत्नाधानाय विपर्यये दोषमाह-यथा विडाळाबृहद्वृत्तिः
| मार्जारास्तेषामावसथः- आश्रयो बिडालावसथस्तस्य 'मूले' समीपे न मूषकाणां वसतिः 'प्रशस्ता' शोभना, अवश्यं तत्र ॥ ६२६॥ ७ तदपायसम्भवात् एवमेव स्त्रीणां-युवतीनां पण्डकाद्युपलक्षणमेतत् निलयो-निवासः बीनिलयस्तस्य 'मध्ये' अन्तर्न ॐ ब्रह्मचारिणः 'क्षमः' युक्तः, कोऽसौ ? - निवासः - वसतिः, तत्र ब्रह्मचर्यवाधासम्भवादिति भावः । विविक्तशय्यावस्थितावपि कदाचित्स्त्रीसंपाते यत्कर्त्तव्यं तदाह-'न' नैव रूपं - सुसंस्थानता लावण्यं नयनमनसामाहादको गुणो विलासाविशिष्टनेपथ्यरचनादयो दासः - कपोलविकासादिरेषां समाहारे रूपलावण्यविलासहासं न जल्पितं मन्मनोल्लापादि 'इंगिय'ति बिन्दुलोपाद 'इङ्गितम्' अङ्गभङ्गादि 'वीक्षितं' कटाक्षवीक्षितादि 'वा' समुच्चये स्त्रीणां सम्बन्धि 'चित्तंसि' ति 'चित्ते' मनसि 'निवेश्य' अहो ! सुन्दरमिदं चेति विकल्पतः स्थापयित्वा 'द्रष्टुं' इन्द्रियविषयतां नेतुं 'व्यवस्येत्' अध्यवस्येत् श्रमणस्तपस्वीति प्राग्वत्, चित्ते निवेश्येत्यनेन च रागाद्यभिसन्धि विनैतद्दर्शनमपि न दोषायेति ख्याप्यते, उक्तं हि 'न सकं रूपमद्द' इत्यादि, निवेश्येति च समानकालत्वेऽपि क्त्वाप्रत्ययः अक्षिणी निमील्य हसतीत्यादिवत् । किमित्येवमुपदिश्यते इत्याह-'अदर्शनम्' इन्द्रियाविषयीकरणं 'चः' समुबये 'एवः' अवधारणेऽदर्शनमेव च * 'अप्रार्थनं च' अनभिलषणम् 'अचिन्तनं चैव' रूपाद्यपरिभावनम् 'अकीर्त्तनं च' असंशब्दनं, तब नामतो गुणतो
||६२६ ॥
For Fans Only
निर्युक्ति: [५२६...]
~1250~
प्रमादस्य
ना० ३२
www.ncbrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः