SearchBrowseAboutContactDonate
Page Preview
Page 1250
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [१० -२०] दीप अनुक्रम [१२५६ -१२६६] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||१०-२०|| Education intimatio अध्ययनं [३२], फलतातुल्यं च सत्यं दीसत्यं वा पक्षिसदृशाश्च कामा इति । अनेन रसप्रकामभोजने दोष उक्तः, सम्प्रति सामान्येनैव प्रकामभोजने दोषमाह-यथा 'दवाग्भिः' दावानलः प्रचुरेन्धने 'वने' अरण्ये, एतदुपादानं च वसति ( ०तिमति ) कश्चिद्विध्यापकोऽपि स्यादिति, 'समारुतः सवायुः 'नोपसमन्ति न 'उपशमं ' विध्यापनम् 'उपैति' प्राप्नोति, 'एवम्' इति दवाग्निवन्नोपशमभाग् भवति 'इंदियग्गि'त्ति इन्द्रियशब्देनेन्द्रियजनितो राग एवोक्तः, तस्यैवानर्थहे-तुत्वेनेह चिन्त्यमानत्वात्, सोऽग्निरिव धर्मवनदाहकत्वाद् इन्द्रियाग्निः सोऽपि 'प्रकामभोजिनः' अतिमात्राहारस्य, प्रकामभोजनस्यैव पवनप्रायत्वेनातीव तदुदीरकत्वाद्, अतश्चायं न ब्रह्मचारिणः 'हिताय' हितनिमित्तं ब्रह्मचर्यविघातकत्वेन कस्यचिद् अतिसुस्थितस्यापि तदनेन प्रकामभोजनस्य काका परिहार्यत्वमुक्तम् । इत्थं रागमुद्धर्जुकामेन यत्परिहर्त्तव्यं तदभिधाय यदतियत्नेन कर्त्तव्यं तदाह-विविक्ता-ख्यादिविकला शय्या वसतिस्तस्यामासनम्-अवस्थानं तेन यन्त्रिता- नियन्त्रिता विविक्तशय्यासनयन्त्रितास्तेषाम् 'अवमाशनानाम्' न्यूनभोजनानां पठन्ति च- 'ओमासणाए 'ति अवमं- न्यूनमशनम् - आहारो येषां तेऽमी अवमाशनास्तद्भावोऽवमाशनता - अवमौदर्य रूपा तथा दमितानि वशीकृतानि इन्द्रियाणि यैस्ते तथा तेषां दमितेन्द्रियाणां पठ्यते च- 'ओमासणाईद मिइंदियाणं'ति, अवममशनं यत्र तपसि तदवमाशनं तदादिभिस्तपो भेदैर्दमितानीन्द्रियाणि यैस्ते तथा तेषां 'न' नैव रागः शत्रुरिवाभिभवहेतुतया रागशत्रुः 'धर्षयति' पराभवति, किं तत् १ - चित्तं, किन्तु स एवेत्थं पराधृष्यत इति भावः, क For Fast Use Only निर्युक्ति: [५२६...] ~ 1249~ www.ncbrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy