SearchBrowseAboutContactDonate
Page Preview
Page 1232
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [२-२०] दीप अनुक्रम [१२२७ -१२४५] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||२-२०|| निर्युक्ति: [५१८...] अध्ययनं [३१], सणा य १४ पाएसा १५। उग्गहपडिमा १६ सत्तिक्कसत्तया १७ भावण २४ विमुती २५ ॥ १ ॥” “उग्धाय २६ मणुग्धायं २७ आरोवण २८ तिविमो निसीहं तु । इह अठ्ठावीसविहो आयारपकप्पनामो उ ॥ १ ॥” मासिक्याद्यारोपणात्मके वा समवायाङ्गाभिहितेऽष्टाविंशतिविधे प्रकल्पे 'तथैव' तेनैव यथावदासेवनाप्ररूपणादिना प्रकारेण 'तुः' समुचये भिक्षुयेतते ॥ पापोपादानानि श्रुतानि पापश्रुतानि तेषु प्रसञ्जनानि प्रसङ्गाः - तथाविधासक्तिरूपाः पापश्रुतप्रसङ्गाः, ते चाष्टा|ङ्गनिमित्तसूत्रादिविषयभेदादेकोनत्रिंशत्तेषु, उक्तं हि "अट्ठनिमित्तंगाई दिप्पायंतलिक्ख भोमं च । अंगं सरलक्खण वंजणं च तिविदं पुणोकेकं ॥ १ ॥ सुतं वित्ती तह वित्तियं च पावसुय अउणतीसविहं। गंधचनवत्थं आउं धणुवेयसंजुतं ॥ २ ॥ " मोहो-मोहनीयं तिष्ठति कोऽर्थः १-निमित्ततया वर्त्तते एतेष्विति मोहस्थानानि - वारिमध्याय ममत्रसप्राणमारणादीनि त्रिंशत्तेषु, उक्तं हि "बोरिमज्झेऽवगाहित्ता, तसे पाणेय हिंसति । छाएउ मुहं हत्थेणं, अंतोणाई गलेरयं २ ॥१॥ सीसा - बेढेण वेढित्ता, संकिलेसेण मारए। सीसम्मि जे य आहंतु, दुहमारेण हिंसए ४ ॥ २॥ बहुजणस्स णेयारं, दीवं ताणं च १ अष्टौ निमिताङ्गानि दिव्यमौत्पातं आन्तरिक्षं भौमं च आनं खरलक्षणे व्यञ्जनं च त्रिविधं पुनरेकैकम् ॥ १ ॥ सूत्रं वृत्तिस्तथा वार्त्तिकं च पापभुतमेकोनत्रिंशद्विधं । गान्धर्वनाट्यवास्त्वायुर्धनुर्वेदसंयुक्तम् ॥ २ ॥ २ वारिमध्येऽवगाह्य श्रसान् प्राणान् विहिंसति । छादयित्वा मुखं हस्तेनान्तर्नादं प्रीवारवं (गलेखं) ||१|| शीर्पावेष्टेन वेष्टयित्वा संकेशेन मारयेत् । शीर्षे आइय च दुःखमारेण हिनस्ति ||२|| बहुजनस्य नेतारं द्वीपं त्राणं च Education international For Fans Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः ~ 1231 ~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy