SearchBrowseAboutContactDonate
Page Preview
Page 1231
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३१], मूलं [-]/गाथा ||२-२०|| नियुक्ति: [५१८...] (४३) प्रत सूत्रांक [२-२०] गुत्ती २ वयगुत्ती ३ आलोइऊण पाणभोयण ४ आयाणभंडणिक्खेवणासमिई ५, अणुवीइभासणया १ कोहविवेगे उत्तराध्य. २ लोहविवेगे ३ भयविवेगे ४ हासविवेगे ५, उग्गहमणुण्णवणया १ उग्गहसीम जाणणया २ सयमेव उग्गह है बृहद्वृत्तिः अणुण्णविय परिभुंजणया ४ साहारणभत्तपाणं अणुण्णविय परिभुजणया ५, इत्थिपसुपंडयसंसत्तसयणासणवजणया ध्य०३१ ॥६१६॥ १ इत्थिकहविवजणया २ इत्थीण इंदियाणि आलोयणवजणया ३ पुधरयपुरकीलियाणं विसयाणं असरणया ४ पणीयाहारविवजणया ५, सोइंदियरागोवरई, एवं पंचषि इंदिया ॥" 'उद्देशेष्वि'त्युपलक्षणत्वादुद्देशनकालेषु । ४ दशादीना-दशाश्रुतस्कन्धकल्पव्यवहाराणां पड़िशतिसङ्खयेष्विति शेषः, उक्तं हि-"दस उद्देसणकाला दसाण कप्पस्स है होति छच्चेच । दस चेव य ववहारस्स हुंति सत्वेऽवि छबीसं ॥१॥" यो भिक्षुर्यतते सर्वदा परिभावना प्ररूपणाकालग्रहणादिभिः । अनगारः प्राग्वत्तस्य गुणा:-प्रतषदेन्द्रियनिग्रहादयः सप्तविंशतिः सुब्व्यत्ययात्रेषु च, उक्त |हि-"वयछक्क ६ मिदियाणं च निग्गहो ११ भाव १२ करणसचं च १३ । खमया १४ विरागयाविय १५ मणमाईर्ण |णिरोहो य १८ ॥१॥ कायाण छक २४ जोगम्मि जुत्तया २५ बेयणाहियासणया २६ । तह मारणतियहियासणया २७ एएऽणगारगुणा ॥२॥" प्रकृष्टः कल्पो-यतिव्यवहारो यस्मिन्नसी प्रकल्पः स चेहाचारानमेव शस्त्रपरि ॥६१६॥ | ज्ञाद्यष्टाविंशत्यध्ययनात्मकं तस्मिन् , उक्तं च-"सत्थपरिण्णा १ लोगविजओ २ सीओसणिज ३ सम्मत्तं ४ । आवंति || ५ धुव ६ विमोहा ७ उवहाणसुयं ८ महपरिषणा ९ ॥१॥ पिंडेसण १० सेजि ११ रिय १२ । भासा १३ वत्थे दीप अनुक्रम [१२२७-१२४५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1230~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy