SearchBrowseAboutContactDonate
Page Preview
Page 1228
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३१], मूलं [-] / गाथा ||२-२०|| नियुक्ति: [५१८...] (४३) प्रत सूत्रांक [२-२०] अतिरित्तसेजासणिए ४ रायणियपरिभासी ५ थेरोवघातिए ६ भूतोवघातिए ७ संजलणे ८ कोहणे ९ पिटिमंसिए १० अभिक्खणं ओहारइत्ता भवति ११ णवाणं अहिगरणाणं अणुप्पन्नाणं उप्पाएत्ता भवति १२ पोराणाणं अहिगरणाणं खामियविओसबियाणं पुणोदीरिता भवति १३ ससरक्खपाणिपाए १४ अकालसज्झायकारए दियापि भवति १५ सहकरे १६ कलहकरे १७ झंझकरे १८ सूरप्पमाणभोई १९ एसणाअसमिई यापि भवति २०॥" यो भिक्षुर्यतते रक्षापरिज्ञानपरिहारादिभिः । एकविंशतो शबलयन्ति-कर्बुरीकुर्वन्त्यतीचारकलुषीकरणतश्चारित्रमिति शवला:-क्रियाविशेषास्तेषु, तथा चाह-"अवराहमि पयणुगे जेण य मूलं ण वच्चए साहू । सबलेंति तं चरित्तं तम्हा सबलत्ति णं भणियं ॥१॥" तानि च हस्तकर्मादीन्येकविंशतिः, तथा चागमः-"तं जह उ हत्थकम्मं कुर्वते १ मेहुणं च सेवंते २ । राई च भुंजमाणे ३ आहाकम्मं च भुंजए ४ ॥१॥ तत्तो य रायपिंडं ५ कीयं ६ पामिच ७ १ अतिरित्तशय्यासनिकः राजिकपरिभाषी स्थविरोपघाती भूतोपघाती संज्वलनः क्रोधनः पृष्ठमासिकः अभीक्षणमवधारयिता भवति नवानामधिकरणानामनुत्पन्नानामुत्पादयिता भवति पुराणानामधिकरणानां क्षामितव्युत्सृष्टानां पुनरुदीरविता भवति सरजस्कपाणिपादः | अकालस्वाध्यायकारकचापि भवति शब्दकरः कलहकरः झन्झाकरः सूर्यप्रमाणभोजी एषणायामसमितश्चापि भवति । २ अपराधे प्रतनुके थेन च मूलं न प्राप्नोति साधुः । शबलयन्ति तचारित्रं तस्मात् शबला इति भणिताः॥१॥ ३ तद्यथा हस्तकर्म कुर्वन् मैथुनं च सेवमानः । रात्री भुजान आधाकर्म भुजानः ॥ १॥ ४ ततश्च राजपिण्ड की प्रामित्यं दीप अनुक्रम [१२२७-१२४५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1227~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy