________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३१], मूलं [-]/गाथा ||२-२०|| नियुक्ति: [५१८...]
(४३)
चरणवि
३१
प्रत सूत्रांक [२-२०]
उत्तराध्ययमोन संयमोऽसंयमः स च सप्तदशभेदः पृथिव्यादिविषयः, तथात्वं चास तत्प्रतिपक्षस्य संयमख सप्तदशभेद-
त्वात्, यदुक्तम्-"पुढविदगअगणिमारुयवणप्फतीबितिचऊपणिदिअजीवे । पेहोपेहपमजणपरिट्ठवणमणोवईबृहद्वृत्तिः
काए ॥१॥” तसिंच यो भिक्षुर्यतते एकत्र तदुक्तानुष्ठानतोऽन्यत्र तु परिहारतः । 'ब्रह्मणि' ब्रह्मचर्येऽष्टादशमे-10 ॥१४॥ दभिन्ने, उक्तं हि-"ओरालियं च दिवं मणवयकाएण करणजोएणं । अणुमोयणकारावणकरणाणटारसावभं ॥२॥"|
ज्ञातानि-उदाहरणानि तत्प्रतिपादकान्यध्ययनानि ज्ञाताध्ययनानि तानि चोक्षिप्तज्ञातादीन्येकानविंशतिस्तेषु, यदु-1 क्तम्-“उक्खित्तणाए १ संघाडे २, अंडे ३ कुम्मे य ४ सेलए ५। तुंचे य ६ रोहिणी मल्ली८, मायंदी९ चंदिमा इय (१०॥१॥ दावदए ११ उदगणाए ११, मंडुको १३ तेयली इय १४॥णंदीफले १५ अबरकंका १६, आइण्णे १७ सुंस १८ पुंडरिए १९ ॥१॥" 'स्थानेषु' आश्रयेषु कारणेष्वितियावत् कस्येत्याह-समाधिः-समाधानं ज्ञानादिषु चित्री-|| कायं न समाधिरसमाधिस्तस्य, तानि च द्रुतं द्रुतं गमनादीनि विंशतिः, तथा च समवायानम्-"वीसं असमाहिट्ठाणा पण्णत्ता, तंजहा-दवदवचारी यावि भवति १ अपमजचारी आवि भवति २ दुप्पमज्जियचारि यावि भवति ३|
१ औदारिकं च दिव्यं मनोवचःकायेन करणयोगेन । अनुमोदनकारणकरणान्यष्टादशधाऽब्रह्म ॥१॥२ विंशतिरसमाधिस्थानानि | प्राप्तानि, तपधा-द्रुतं द्रुतं चारी चापि भवति १ अप्रमृज्यचारी चापि भवति २ दुष्प्रमृज्यचारी चापि भवति ३
दीप अनुक्रम [१२२७-१२४५]
॥६१४॥
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~12264