SearchBrowseAboutContactDonate
Page Preview
Page 1229
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३१], मूलं [-]/गाथा ||२-२०|| नियुक्ति: [५१८...] (४३) वृत्तिः प्रत सूत्रांक [२-२०] पत्तराध्य. अभिहई ८च्छेज ९ । मुंजते सबले ऊ९ पञ्चक्खियऽभिक्टभुजते १०॥२॥छम्मासऽभतरो गणा गणं सचरणविसंकमं करेंते य ११ । मासभंतर तिन्नि य दगलेवा ऊ करेमाणे ॥३॥ मासमंतरओ या माइट्ठाणाई तिण्णि|| ध्य०३१ | कुणमाणे १२ । पाणातिवायआउटिं कुच्चन्त १३ मुसं वयंते य १४ ॥४॥ गिण्हते य अदिन्नं १५ आउट्टियंस ॥१५॥1 तह अणंतरहियाए । पुढपीए ठाणसेजाणिसीहियं वावि चेएति १६ ॥५॥ एवं ससिणद्धाए ससरक्खाए चित्त है मन्तसिललेलू । कोलापासपइट्ठा कोल घुणा तेसि आवासे १७॥६॥ संडसपाणसबीए जाव उ सन्ताणए भवे तहियं । ठाणादिचेयमाणे सबले आउट्टियाए उ १८॥७॥ आउट्टिमूलकन्दे पुप्फे य फले य बीय हरिए य । भुंजते सबले ऊ १९ तहेव संवच्छरस्संतो॥८॥दस दगलेवे कुवंत माइट्ठाणा दस य परिसंतो २० आउट्टियसीओ-2 * अभ्याहृतं आच्छेयम् । भुजानः शबल एव प्रत्याख्यायाभीक्ष्णं भुखानः ।। २।। षण्मास्यभ्यन्तरे गणा गणं संक्रम कुर्वश्च । मासाभ्यन्तरे तात्रीच दकलेपान कुर्षस्तु ॥३॥ मासाभ्यन्तरतश्च मातृस्थानानि त्रीणि कुर्वन् । पाणातिपातमाकुट्टपा कुर्वन भूषा पदंश्च ।। ४ ।। गृहत्यदत्ते || चाकुट्टया तथाऽनन्तरायां पृथिव्यां स्थानशय्यानैपेधिकीर्वापि चेतयति ॥५॥ एवं सस्निग्धायां सरजस्कायां चित्तवच्छिलालेलुमत्यां। ॥६१५॥ | कोलावासप्रतिष्ठायां कोला घुणास्तेषामावासे ॥६॥ साण्डसप्राणसबीजं यावत् ससंतानकं भवेत् तत्र । स्थानादि कुर्वन् शबल आकुट्टथैव | ॥ ७॥ आकुटथा मूलानि कन्दान पुष्पाणि फलानि च बीजानि हरितानि च । भुजानः शबलस्तु तथैव संवत्सरस्यान्तः ।। ८॥ दश | उदकलेपान् कुर्वन् मातृस्थानानि दश च वर्षस्यान्तः आकुट्टया दीप अनुक्रम [१२२७-१२४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1228~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy