SearchBrowseAboutContactDonate
Page Preview
Page 1222
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [२-२०] दीप अनुक्रम [१२२७ -१२४५] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||२-२०|| निर्युक्ति: [५१८...] अध्ययनं [३१], हिए। जे भिक्खू जयई निचं, से न अच्छर मंडले ||१४|| इकवीसाए सबलेसुं, बावीसाए परीसहे । जे भिक्खू जयई नियं, से न अच्छर मंडले ॥ १५ ॥ तेवीस सुगडे, स्वाहिएस सुरेस य । जे भिक्खू जयई नियं से न अच्छ मंडले ॥ १६ ॥ पणवीसा भावणाहिं च, उद्देसेसु दसाइणं । जे भिक्खू जयई नियं, से म अच्छइ मंडले ||१७|| अणगारगुणेहिं च, पण पंमि तहेब य । जे भिक्खू जयई निचं, से न अच्छ मंडले १८ पावसुयपसंगेसु [य], मोहद्वाणेसु वेव य । जे भिक्खु जयई नियं, से न अच्छर मंडले ॥ १९ ॥ सिद्धाइगुणजोगेसु, तित्तीसासायणासु य । जे भिक्खू जयई नियं, से न अच्छर मंडले ॥ २० ॥ Education Intamational तत्र च 'एकतः' एकस्मात् स्थानादू विरतिं विरमणमुपरममितियावत् 'कुर्यात्' विदध्यात् 'एकतश्च' एकस्मिंश्थ, आद्यादित्वात्सप्तम्यन्तात्तसिः, 'चः' समुचये भिन्नक्रमः, प्रवर्त्तनं च कुर्यादिति सम्बन्धः । एतदेव विशेषत जाह'असंयमात्' हिंसादिरूपात् पञ्चम्यर्थे सप्तमी 'निवृत्तिं च' परिहाररूपां 'संयमे' उक्तरूपे चस्य भिन्नक्रमत्वात्प्रवर्त्तनं च कुर्यादित्यनुवर्त्तते, चशब्दादुभयत्र परस्परापेक्षया समुचये । तथा 'रागद्वेषौ' उक्तरूपौ 'चः' पूरणे 'द्वौ' द्विससयौ, एतदभिधानं च प्राकृते द्वित्वबहुत्वयोः संदिग्धत्वाद् उक्तार्थानामध्यपूपौ द्वावानयेत्यादिवलोके प्रयोगदर्शनाच, 'पापी' कोपादिपापप्रकृतिरूपत्वात् पापकर्माणि मिध्यात्वादीनि प्रवर्त्तयतो- जनयत इति पापकर्मप्रवर्त्तको यः 'भिक्षुः' तपखी 'रुणद्धि' उदयस्य कथञ्चिदुदितयोर्वा प्रसरस्य निराकरणतस्तिरस्कुरुते 'नित्यं' सदा सः 'नास्ते' For Fans at Use Only www.janbay.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः ~1221 ~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy