________________
आगम
“उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३०], मूलं [-] / गाथा ||३७|| नियुक्ति: [५१३...]
(४३)
69
-%
%
प्रत
%
सूत्राक
[३७]
%
इति गम्यते, यस्तु भिक्षुः 'न वावरे'त्ति 'न व्याप्रियते' न चलनादिक्रियां कुरुते, यत्तदोर्नित्याभिसम्बन्धादर्थवशादर विभक्तिपरिणामतच तस्य भिक्षोः 'कायस्य' शरीरस्य 'व्युत्सर्गः' चेष्टां प्रति परित्यागो यः 'छटो सो परिकित्तितो'ति |सत्रत्याप्लिङ्गव्यत्यये षष्ठं 'तत्' प्रक्रमादभ्यन्तरं तपः परिकीर्तितं' तीर्थकरादिभिरुक्तं, शेषव्युत्सर्गोपलक्षणं चैतद्, अनेकविधत्वात्तस्य, उक्तंच-"देचे भावे य तहा दुविधुस्सग्गो चउविहो दब्वे । गणदेहोवहिभत्ते भावे कोहाइचातोत्ति ॥१॥” इति सूत्रपदार्थः॥ सम्प्रत्यध्ययनार्थमुपसंहरन्नस्यैव फलमाहएयं तवं तु दुविहं, जं सम्मं आयरे मुणी । से खिप्पं सव्वसंसारा, विप्पमुच्चइ पंडिए ॥ ३७॥ तिबेमि ॥
॥ तवमग्गिज ॥ ३८॥ एतत्' अनन्तरोक्तखरूपं तवं तु दुविहति तपः द्विविधमपि उक्तभेदतो द्विभेदमपि यः सम्यक् 'आचरेत्' आसेवते मुनिः स क्षिप्रं 'सर्वसंसारात्' चतुर्गतिरूपात् 'विप्रमुच्यते' पृथग् भवति पण्डितः, पठन्ति च-सो खवेत्तु दरयं अरओ, नीरयं तु गई गए' इह च 'आयरे ति तिब्यत्ययादाचारीत्, अतीतनिर्देशश्च भूतभविष्यतोरप्युपल
क्षणं, कालत्रयेऽपि तुल्यमाहात्म्यत्वादस्खैतत्क्षेत्रापेक्षा (क्षया) वेति सूत्रार्थः ।। इति' परिसमासौ, ब्रवीमीति पूर्ववत् । 18॥ इत्यवसितोऽनुगमो, नयाश्च प्राग्वत् ॥ इत्युत्तराध्ययनश्रुतस्कन्धटीकायां श्रीशान्त्याचार्यविरचितायां तपोमागेंगति नामकं त्रिंशत्तममध्ययनं समासमिति ॥ ३०॥
१ द्रव्ये भावे तथा द्विविध उत्सर्गः चतुर्विधो द्रव्ये | गणदेहोपधिभक्ते भावे क्रोधारित्याग इति ॥ १॥
%%
%
दीप अनुक्रम [१२२५]]
2-%
4%
Hinatandionary.org
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
अत्र अध्ययनं- ३० परिसमाप्तं
~ 1217~