________________
आगम
(४३)
प्रत
[३७]
दीप
अनुक्रम
[१२२५]
उत्तराध्य.
वृहद्वृत्तिः
॥६१०॥
66
“उत्तराध्ययनानि”- मूलसूत्र - ४ (मूलं + निर्युक्तिः + वृत्तिः)
मूलं [-] / गाथा ||३७...||
अध्ययनं [३१],
Education intemational
अथ चरणाख्यमेकत्रिंशत्तममध्ययनम् ।
व्याख्यातं त्रिंशत्तममध्ययनम् अधुनैकत्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धः - अनन्तराध्ययने तप उक्तम्, | इह तु तच्चरणवत एव सम्यग् भवतीति चरणमुच्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य पूर्ववदुपक्रमादिद्वार| चतुष्टयप्ररूपणा तावद्यावन्नाम निष्पन्ननिक्षेपे चरणविधिरिति नाम, अतश्वरणविधिशब्दनिक्षेपायाह निर्युक्तिकृत्निक्खेवो चरणमि (मी) चउबिहो दुविहो य होइ दबंमि । आगमनोआगमओ नोआगमओ य सो तिविहो। जाणगसरीरभविए तवतिरित्ते य गइभिक्खमाईसुं । आचरणे आचरणं भावाचरणं तु णायचं ॥ ५१५ ॥ णिक्खेवो उ विहीए चउविहो दुविहो य होइ दव्वंमि । आगमनोआगमओ नोआगमओ य सो तिविहो ॥ जाणग सरीरभवियं तवतिरित्ते य इंदियत्थेसुं । भावविही पुण दुविहा संजमजोगो तवो चेव ॥ ५१७ ॥ गाथाचतुष्टयं स्पष्टमेव, नवरं 'तव्वहरिते य'त्ति तव्यतिरिक्तं च गतिभिक्षादिषु गतिः - गमनं भिक्षा- भक्षणं, पठ्यते च 'चर गतिभक्षणयोः' इति, आदिशब्दादासँयापरिग्रहः, उक्तं हि "चरतिरासेवायामपि वर्त्तते" इति, तत एतेषु सत्सु
For Past Use Only
निर्युक्ति: [५१४-५१७]
~ 1218~
चरणवि
ध्य० ३१
॥६१०॥
wwwjanbrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः अथ अध्ययनं ३१ "चरणविधि" आरभ्यते