SearchBrowseAboutContactDonate
Page Preview
Page 1217
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [३१ -३६] दीप अनुक्रम [१२१९ -१२२४] उत्तराध्य. बृहद्वृत्तिः ||६०९ ॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||३१-३६|| अध्ययनं [३०], Education intol तस्मिन् 'दशविधे' दशप्रकारे, दशविधत्वं चाचार्यादिविषयभेदाद् उक्तं हि - " आयरिय १ उवज्झाय २ थेर ३तबस्सी ४ गिलाण ५ सेहाणं ६ | साहम्मिय ७ कुल ८ गण ९ संघ १० संगयं तमिह कायचं ॥ १ ॥" "आसेव नम् एतद्विषयमनुष्ठानं 'यथास्थानं' स्वसामर्थ्यानतिक्रमेण वैयावृत्त्यं तदाख्यातमिति ३ ॥ स्वाध्यायमाह - 'वायणे' - त्यादि प्राग्व्याख्यातप्रायमेव ४ ॥ सम्प्रति ध्यानमाह - ऋतं दुःखम् उक्तं हि "ऋतशब्दो दुःखपर्यायवाच्याश्रीयते” ऋते भवमार्त्त, तथा रोदयत्यपरानिति रुद्रः- प्राणिवधादिपरिणत आत्मैव तस्येदं कर्म रौद्रम्, आतं च रौद्रं च आर्त्तरौद्रे, प्राकृतत्याच बहुवचननिर्देशः, 'वर्जयित्वा' हित्वा ध्यायेत्सुसमाहितः प्राग्वत् किमित्याह - धर्मः - क्षमादिदशलक्षणस्तस्मादनपेतं धर्म्य शुक्लं शुचि - निर्मलं सकलमिध्यात्वादिमलविलयनात् यद्वा शुगिति - दुःखमष्टप्रकारं वा कर्म ततः शुचं क्लमयति--निरस्यतीति शुक्लमनयोर्द्वन्द्वस्ततः धर्म्यशुक्लध्याने स्थिराध्यवसानरूपे, उक्तं हि - "जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं” ति, 'ध्यानं' ध्यानाख्यं तपस्तत् तुशब्दस्यैवकारार्थत्वात्तदेव बुधाः 'वयंति' वदन्ति ५ ॥ अधुना व्युत्सर्गमाह-शय्यत इति शयनं संस्तारकादौ तिर्यक् शरीरनिवेशनं तत्रासनम् - | उपवेशनं तस्मिन्, उभयत्र सूत्रत्वात्सुपोर्लुक् 'स्थाने' ऊर्ध्वस्थाने 'वा' विकल्पे प्रत्येकं च योज्यते, स्वशक्त्यपेक्षं स्थित १ आचार्योपाध्यायस्यविरतपस्विग्लान शैक्षाणाम्। साधर्मिककुलगणसङ्के संगतं तदिह कर्त्तव्यम् ॥ १ ॥ यत् स्थिरमध्यवसानं तत् ध्यानं यत् चलत् तत् चित्तम् । For Fans Only निर्युक्ति: [५१३...] ~1216~ तपोमार्ग - गत्य० ३० ॥ ६०९॥ www.ncbrary.or मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy