SearchBrowseAboutContactDonate
Page Preview
Page 1215
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३०], मूलं [-] / गाथा ||२९|| नियुक्ति: [५१३...] (४३) तपोमार्ग गत्य०३० प्रत सूत्रांक [२९] उत्तराध्य. निःसमता शरीरलाघवेन्द्रियविजयसंयमरक्षणादिगुणयोगात् शुभध्यानावस्थितस्य कर्मनिर्जरणमिति, अभ्यन्तरतपः इतः' बासतपोऽभिधानादनन्तरं 'वक्ष्यामि' अभिधास्से 'अणुपुब्बसो'त्ति आनुपूयेति सूत्रार्थः ॥ प्रतिज्ञातमाहबृहद्वृत्तिः पायच्छिसं विणओ, बेवावञ्च तहेव समाओ। झाणं च विउस्सग्गो, एसो अभितरो तवो ॥३०॥ ॥६०८॥ अक्षरार्थः सुगम एव, भावार्थ तु सूत्रत एवाह सूत्रकृत् आलोअणारिहाईयं, पायच्छित्तं तु दसविहं । जे भिक्खू वहई सम्म, पायच्छित्तं तमाहियं ॥ ३१ ॥ अ-1 म्भुट्टाणं अंज(गंज)लिकरण, तहेवासण दायणं । गुरुभत्तिभावसुस्सूसा, विणओ एस वियाहिओ ॥ ३२ ॥ आयरियमाइयंमि, वेयावचे य दसविहे । आसेवर्ण जहाथाम, यावच्चं तमाहियं ॥ ३३ ॥ बायणा पुच्छदाणा चेच, तहेव परियट्टणा । अणुप्पेहा धम्मकहा, सहाओ पंचहा भवे ॥ ३४ ॥ अहरुदाणि वजित्ता, झा-3 इज्जा सुसमाहिए। धम्मसुकाई झाणाई, झाणं तं तु बुहा वए (वयन्ति)॥ ३५॥ सपणासण ठाणे वा, जे उ भिक्खू ण वावरे । कायस्स विउस्सग्गो, छटो सो परिकित्तिओ ॥३६॥ | आलोचनं विकटनं प्रकाशनमाख्यानं प्रादुष्करणमित्यनान्तरं, तदहत्यालोचनाई-यत् पापमालोचनात एव शु-15 ध्यति, उक्तं हि-"आलोयणमरिहंति आ मज्जा लोयणा गुरुसगासे। जं पाव विगडिएणं सुज्झइ पच्छित्तपढमेयं ॥१॥" १ आलोचनाई मिति आमर्यादायामालोचना गुरुसकाशे । यत् पापं विकटनेन शुध्यति प्रायमित्तं प्रथममिषम् ॥ १ ॥ दीप अनुक्रम [१२१७] wwjanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~12144
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy