SearchBrowseAboutContactDonate
Page Preview
Page 1213
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत [२६] दीप अनुक्रम [१२१४] उत्तराध्य. बृहद्वृत्तिः ॥ ६०७ ॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [३०], मूलं [--] / गाथा ||२६|| निर्युक्तिः [५१३...] 'परिवर्जनं' परिहरणं रसानां रस्यमानत्वेन 'तुः' पूरणे 'भणितम्' अभिहितं तीर्थकृदादिभिरिति गम्यते, रसविवर्जनं नाम बाह्यं तप इति सूत्रार्थः ॥ उक्तो रसपरित्यागः, कायक्लेशमाह ठाणा वीरासणाईया, जीवस्स उ सुहावहा । उग्गा जहा घरिज्जति, कायकिलेसं तमाहियं ॥ २७ ॥ स्थीयत एभिरिति स्थानानि - कायावस्थितिभेदा वीरासनं यत्सिंहासनस्थितस्य तदपनयने तथैवावस्थानं तदादि - येषां तानि वीरासनादिकानि, आदिशब्दाद्गोदोहिकासनादिपरिग्रहः, सूत्रत्वाल्लिङ्गव्यत्ययात्, लोचाद्युपलक्षणं चैतत्, तथाऽऽह - "वीरासण उकुदुगासणाह लोयाइओ अ विष्णेओ । कायकिलेसो संसारवासणिवेयउत्ति ॥ १ ॥” 'जीवस्य' जन्तोः 'तुः' अवधारणे भिन्नक्रमश्च ततः सुखावहान्येव मुक्तिसुखप्रापकत्वेन शुभावहान्येव वा 'उप्राणि' दुरनुष्ठेयतयोत्कटानि 'यथा' येन प्रकारेण 'धार्यन्ते' इत्यासेव्यन्ते गम्यमानत्वाद्यतिभिः 'कायकिलेसं तमाहियन्ति कायस्य क्लेशो-बाधनं कायक्लेशः सः 'आख्यातः' कथितस्तथैवेति शेषः, इह च संसार्यात्मनः कायानुगतत्वेन तत्लेशे यद्यप्यवश्यं क्लेशसम्भवस्तथाऽपि भावितात्मनामसौ सन्नप्यसत्सम एवेति तदनभिधानमिति सूत्रार्थः ॥ एवं कायक्लेशमुक्त्वा संलीनतां वक्तुमाह एतमणावाए, इत्थीपसुविवज्जिए । सयणासणसेवणया, विवित्तं सयणासणं ॥ २८ ॥ ११ वीरासनोत्कटुकासनादि लोचादिकञ्च विज्ञेयः । कायडेशः संसारवासनिर्वेदहेतुरिति ॥ १ ॥ For Fans Only तपोमार्ग गत्य० ३० ~1212~ ||६०७॥ www.ncbrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy