SearchBrowseAboutContactDonate
Page Preview
Page 1207
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३०], मूलं [-] / गाथा ||१४-२४|| नियुक्ति: [५१३...] (४३) प्रत सूत्रांक ॥६०४॥ [१४ -२४] % उत्तराध्य. अध्यकालश्चेति क्षेत्रकालं तेन भावेन च पर्यायैश्चोपाधिभूतैः, सर्वत्र हेतौ तृतीया ॥ तत्र द्रव्यत आह-यो यस्य 'तुः तपोमार्गः 18 पूरणे आहारो-भोजनं ततः-खाहारादरमम्-ऊन 'तुः' प्राग्वद् यः कुर्याद् भुजान इति शेषः, अयमत्र भावार्थ:बृहद्वृत्तिः पुरुषस्य हि द्वात्रिंशत्कवलमान आहारः खियश्चाष्टाविंशतिकवलमानः, यत उक्त-वत्तीसं किरकवला आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलियाए अट्ठावीसं भवे कवला ॥१॥ कवलाण य परिमाणं कुकडिअंडगपमासमेत्तं तु । जो वा अविगियवयणो वयणमि छुहिज वीसत्यो ॥२॥" ततश्चैतन्मानादूनं यो भुङ्क्ते यत्तदोर्नित्यमभिसम्बन्धात्तस्य 'एवम्' अमुना प्रकारेण 'द्रव्येण' उपाधिभूतेन भवेदिति सण्टङ्कः, अवमौदार्यमिति प्रक्रमः, एतच्च जघन्येनेकसिक्थु-यत्रैकमेव सिक्थु भुज्यते तदादि, आदिशब्दासिक्थुद्वयादारभ्य यावदेककवलभोजनम्, एवं चाल्पाहाराख्यमवमौदार्यमाश्रित्योच्यते, यत उपार्दादिषु तेषु कवलनवकादिमानमेवैतत् , तथा च सम्प्रदायः-"अप्पा हारोमोयरिया एक्ककवलाहारोमोयरिया (जहण्णा अट्ठकवला.) उकोसा सेसा अजहण्णुकोसा, अबडाहारोमोयरिया दाजहन्निया नवकवला उक्कोसेणं बारस सेसा अजहन्नमणुकोसा" इत्यादि, एतद्भेदाभिधायिनी चेयं गाथा-"अप्पाजहार १ अवहे २ दुभाग ३ पत्ता ४ तहेव किंचूणा ५। अट्ट१ दुवालस २ सोलस ३ चउवीस ४ तहेकतीसा य|| 2 K६०४॥ १ द्वात्रिंशत्किल कवला आहारः कुक्षिपूरको भणितः । पुरुषस्य महेलाया अष्टाविंशतिर्भवेयुः कवलाः ॥१॥ कबलानां च परिमाणं ४ || कुकुटयण्डकप्रमाणमात्रमेव । यं वाऽविकृतवदनो वदने क्षिपेद्विश्वस्तः ॥ २ ॥ A5% दीप अनुक्रम [१२०२-१२१२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1206~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy