________________
आगम (४३)
ཝིཏྟཏྠཱཡྻ
अनुक्रम [१२०२
-१२१२]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [ - ] / गाथा || १४-२४||
अध्ययनं [३०],
Education intimation
ओमोअरणं पंचहा, समासेण विग्राहियं । दब्बओ वित्तकालेणं, भावेणं पजवेहि य ॥ १४ ॥ जो जस्स उ आहारो, तत्तो ओमं तु जो करे । जहनेणेगसित्थाई, एवं दव्वेण ऊ भवे ॥ १५ ॥ गामे नगरे तह रायहाणिनिगमे य आगरे पल्ली। खेडे कब्बडदोणमुहपट्टणमडवसंवाहे ॥ १६ ॥ आसमपए विहारे संनिवेसे समायघोसे य । थलिसेणाखंधारे सत्थे संबद्ध कोहे य ॥१७॥ वाडेसु य रत्थासु य घरेसु वा एवमित्तियं खितं । कप्पड़ उ एवमाई एवं खित्तेण ऊ भवे ॥ १८ ॥ पेढा य अपेडा गोमुत्ति पयंगवीहिया चेव । संबुकावट्टाययतुं पच्छागया खड्डा ॥ १९ ॥ दिवसस्स पोरिसीणं चउण्हंपि उ जत्तिओ भवे कालो । एवं चरमाणो खलु कालोमाणं मुणेपव्वं ॥ २०॥ अहवा तहयपोरिसीए, ऊणाए घासमेसंतो। चभागूणा एवा, एवं कालेण ऊ भवे ॥ २१ ॥ इत्थी वा पुरिसो वा अलंकिओ वाऽणलंकिओ वावि । अन्नपरवयत्थो वा, अण्णयरेणं च |वस्थेणं ॥ २२ ॥ अण्णेण विसेसेणं वण्णेणं भावमणुमुअंते उ । एवं चरमाणा खलु भावोमोणं मुणेयध्वं ||२३|| दध्वे खित्ते काले भावंभि य आहिया उ जे भावा । एएहिं ओमचरओ पज्जवचरओ भवे भिक्खू ॥ २४ ॥
तत्रावमं— न्यूनमुदरं - जठरमस्यासाववमोदरस्तद्भावः अवमौदर्य - न्यूनोदरता, पठन्ति च — ' ओमोयरण' न्ति तत्र चावमं च तदुदरं चावमोदरं तस्मात्करोत्यर्थे णिचि ल्युटि चावमोदरणम्, अवमोदरकरणमित्यर्थः तच 'पंचह' त्ति 'पञ्चधा' पञ्चप्रकारं 'समासेन' सङ्क्षेपेण व्याख्यातं पञ्चधात्वमेवाह - 'द्रव्यत' इति द्रव्यात् हेतौ पञ्चमी, क्षेत्रं च
निर्युक्तिः [५१३...]
For Funny
~1205~
www.r
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः