SearchBrowseAboutContactDonate
Page Preview
Page 1205
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३०], मूलं [-] / गाथा ||९-१३|| नियुक्ति: [५१३...] (४३) तपोमार्ग प्रत बृहद्वृत्तिः गत्य०३० सूत्रांक [९-१३] उत्तराध्य. पा होज्याहि ॥ १॥ एएहिं कारणेहिं वाघाश्ममरण होइ बोद्धव्वं । परिकम्ममकाऊणं पञ्चक्खाई ततो भत्तं ॥२॥" k तथा निर्हरणं निहाँरो-गिरिकन्दरादिगमनेन प्रामादेर्बहिर्गमनं तद्विद्यते यत्र तन्निहारि तदन्यदनिहारि यदुत्था-1 तुकामे प्रजिकादौ विधीयते, एतच प्रकारद्वयमपि पादपोपगमनविषयं, तत्प्रस्ताव एवागमेऽस्याभिधानात्, तथा ॥३०॥ चागमः-"पंचजाई काउंणेयव्वं जाव होयवोच्छित्ती। पंच तुले काऊण य सो पाओगमपरिणतो य ॥३॥ तं दुविहं णायव्वं णीहारिं चेव तहमणीहारिं । बहिया गामाईणं गिरिकंदरमाइ पीहारिं ॥४॥ वझ्याइसु जं अंतो उठेउमणाणं ठाइ अणिहारिं । कम्हा? पायवगयाणं जं उवमा पायवेणऽत्थं ॥५" आहारः-अशनादिस्तबच्छेदः-तन्निराकरणम् , आहारच्छेदश्च द्वयोरपि सपरिकर्मापरिकर्मणोर्निहार्यनिहारिणोश्च सम इति शेषः, उभयत्र तयवच्छेदस्य तुल्यत्वादिति सूत्रपञ्चकार्थः ॥ उक्तमनशनमूनोदरतामाह १. तेन ॥ १ ॥ एतैः कारणैयाघातिम मरणं भवति बोद्धव्यम् । परिकांकृत्वा प्रत्याख्याति ततो भक्तम् ॥ २ ॥ २ प्रवज्यादि कृत्वा * नेयं यावद्भवत्यव्युच्छित्तिः । पञ्च तुलनाः कृत्वा च स पादपोपगमने परिणतश्च ।। ३ ।। तहिविधं ज्ञातव्यं निर्हार्य निहारि चैव तथा । दबहिर्मामादेगिरिकन्दरादौ निहरि ॥ ४ ॥ प्रजिकादिषु यदन्तः उत्थातुमनसि तिष्ठति अनिहारि । कस्माद् ? पादपोपगतानां यदुपमा ४ पावपेनात्र ॥४॥ दीप अनुक्रम [११९५-१२०१]] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1204 ~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy