________________
आगम
“उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३०], मूलं [-] / गाथा ||९-१३|| नियुक्ति: [५१३...]
(४३)
तपोमार्ग
प्रत
बृहद्वृत्तिः
गत्य०३०
सूत्रांक
[९-१३]
उत्तराध्य.
पा होज्याहि ॥ १॥ एएहिं कारणेहिं वाघाश्ममरण होइ बोद्धव्वं । परिकम्ममकाऊणं पञ्चक्खाई ततो भत्तं ॥२॥" k तथा निर्हरणं निहाँरो-गिरिकन्दरादिगमनेन प्रामादेर्बहिर्गमनं तद्विद्यते यत्र तन्निहारि तदन्यदनिहारि यदुत्था-1
तुकामे प्रजिकादौ विधीयते, एतच प्रकारद्वयमपि पादपोपगमनविषयं, तत्प्रस्ताव एवागमेऽस्याभिधानात्, तथा ॥३०॥
चागमः-"पंचजाई काउंणेयव्वं जाव होयवोच्छित्ती। पंच तुले काऊण य सो पाओगमपरिणतो य ॥३॥ तं दुविहं णायव्वं णीहारिं चेव तहमणीहारिं । बहिया गामाईणं गिरिकंदरमाइ पीहारिं ॥४॥ वझ्याइसु जं
अंतो उठेउमणाणं ठाइ अणिहारिं । कम्हा? पायवगयाणं जं उवमा पायवेणऽत्थं ॥५" आहारः-अशनादिस्तबच्छेदः-तन्निराकरणम् , आहारच्छेदश्च द्वयोरपि सपरिकर्मापरिकर्मणोर्निहार्यनिहारिणोश्च सम इति शेषः, उभयत्र तयवच्छेदस्य तुल्यत्वादिति सूत्रपञ्चकार्थः ॥ उक्तमनशनमूनोदरतामाह
१. तेन ॥ १ ॥ एतैः कारणैयाघातिम मरणं भवति बोद्धव्यम् । परिकांकृत्वा प्रत्याख्याति ततो भक्तम् ॥ २ ॥ २ प्रवज्यादि कृत्वा * नेयं यावद्भवत्यव्युच्छित्तिः । पञ्च तुलनाः कृत्वा च स पादपोपगमने परिणतश्च ।। ३ ।। तहिविधं ज्ञातव्यं निर्हार्य निहारि चैव तथा । दबहिर्मामादेगिरिकन्दरादौ निहरि ॥ ४ ॥ प्रजिकादिषु यदन्तः उत्थातुमनसि तिष्ठति अनिहारि । कस्माद् ? पादपोपगतानां यदुपमा ४
पावपेनात्र ॥४॥
दीप
अनुक्रम [११९५-१२०१]]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1204 ~