________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३०], मूलं [-] / गाथा ||९-१३|| नियुक्ति: [५१३...]
(४३)
प्रत
सूत्रांक
[९-१३]
तद्विपरीतमविचार, विचारश्च कायवाद्यानोभेदात्रिविध इति तद्विशेषपरिज्ञानार्थमाह-कायचेष्टाम्' उर्तनपरिवर्त
नादिककायप्रवीचारं 'प्रतीति आश्रित्य 'भवेत्' स्यात्, तत्र सविचार भक्तप्रत्याख्यानमिङ्गिनीमरणं च, तथाहि भक्तप-12 पत्याख्याने गच्छमध्यवर्ती गुरुदत्तालोचनो मरणायोद्यतो विधिना संलेखनां विधाय ततत्रिविधं चतर्विधं वाऽऽहार |
प्रत्याचष्टे, स च समाश्रितमूदुसंस्तारकः समुत्सृष्टशरीराद्युपकरणममत्वः स्वयमेवोद्वाहितनमस्कारः समीपवर्तिसाधदत्तनमस्कारो या सत्यां शक्ती खयमुत्ते, शक्तिविकलतायां चापरैरपि किञ्चित्कारयति, यत उक्तम्-"वियड-11
णमन्भुट्ठाणं उचियं संलेहणं च काऊणं । पञ्चक्खति आहारं तिविहं च चउविहं वापि ॥१॥ उग्वत्तति परिपत्तति सियमण्णेणावि कारए किंचि । जत्थ समत्थो नवरं समाहिजणयं अपडिबद्धो ॥२॥" इङ्गिनीमरणमप्युक्तन्यायत
प्रतिपद्य शुद्धस्थण्डिलस्थाता एकाक्येव कृतचतुर्विधाहारप्रत्याख्यानस्तत्स्थण्डिलस्यान्तश्छायात उष्णमुष्णाच छायां
खयं संक्रामति, तथा चाह-इंगियमरणविहाणं आपवजंतु बियडणं दाउं। संलेहणं च काउं जहासमाही जहा|| कालं ॥१॥ पञ्चक्खति आहारं चउविहं णियमओ गुरुसगासे । इंगियदेसंमि तहा चेटुंपि हु इंगियं कुणइ ॥२॥
१ आलोचनमभ्युत्थानमुचितां संलेखनां च कृत्वा । प्रत्याख्याति आहारं त्रिविधं चतुर्विध वाऽपि ॥११॥ उद्वर्त्तते परिवर्त्तते स्वयमन्येनापि कारयेत् किश्चित् । यदि समर्थो नवरं समाधिजनकमप्रतिबद्धः ।।२।। २ इङ्गिनीमरणविधानमाप्रत्रज्यं तु आलोचनां दत्वा । संलेखनां कृत्वा । च यथासमाधि यथाकालम् ॥ १ ॥ प्रत्याख्याति आहार चतुर्विध नियमतो गुरुसकाशे । इनितदेशे तथा चेष्ठामपि इशितां करोति ॥२॥
दीप अनुक्रम [११९५-१२०१]]
JABERatinintamational
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1201~