________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३०],
मूलं [-]/गाथा ||९-१३|| नियुक्ति: [५१३...]
(४३)
प्रत
॥६०शा
सूत्रांक
[९-१३]
उत्तराध्य. गुणितो घनो भवति, आगतं चतुःषष्टिः ६४, स्थापना तु पूर्विकैव नवरं वाहल्यतोऽपि पदचतुष्टयात्मकत्वं तपोमार्गवृद्धृत्तिः
विशेषः, एतदुपलक्षितं तपो घनतप उच्यते, 'चः' समुचये, 'तथा भवति वर्गथे'तीहापि प्रक्रमावर्ग इति वर्गतपः। तत्र च पन एव घनेन गुणितो वर्गों भवति, ततश्चतुःषष्टिश्चतुःषष्टयैव गुणिता जातानि पण्णवत्यधिकानि चत्वारिश
गत्य०३० सहस्राणि, एतदुपलक्षितं तपो वर्गतपः । ततश्च' वर्गतपसोऽनन्तरं 'वर्गवर्ग' इति वर्गवर्गतपः 'तुः' समुचये 'पञ्चलाम' पञ्चसयापूरणम् , अत्र च वर्ग एव यदा वर्गेण गुण्यते तदा वर्गवर्गो भवति, तथा च चत्वारि सहस्राणि
पण्णवत्यधिकानि तावतैय गुणितानि जातका कोटिः सप्तपष्टिलक्षाः सप्तसप्ततिसहस्राणि द्वे शते पोडशाधिके, अङ्कतोऽपि १६७७७२१६, एतदुपलक्षितं तपो वर्गवर्गतप इत्युच्यते, एवं पदचतुष्टयमाश्रित्य श्रेण्यादितपो दर्शितम् , एतदनुसारेण पञ्चादिपदेवप्येतत्परिभावना कार्या, षष्ठकं 'प्रकीर्णतपः' यच्छ्रेण्यादिनियतरचनाविरहितं खशक्त्यपेक्षं यथाकथञ्चिद्विधीयते, तच नमस्कारसहितादि पूर्वपुरुषाचरितं यवमध्यवज्रमध्यचन्द्रप्रतिमादि च, इत्थं भेदानभिधायोपसंहारमाह-'मणइच्छियचित्तत्थोत्ति मनसः-चित्तस्य ईप्सित-इष्टश्चित्र:-अनेकप्रकारोऽर्थः खर्गापवर्गादिस्तेजोलेश्यादि यस्मात्तन्मनईप्सितचित्रार्थ ज्ञातव्यं भवति 'इत्वरक' प्रक्रमादनशनाख्यं तपः। सम्प्रति मरणकालमनशनं वक्तुमाह-'जा सा अणसणा'इति यत्तदनशनं 'मरणे' मरणावसरे द्विविधं तद्विशेषेणाख्यातकथितं व्याख्यातं तीर्थकृदादिभिरिति गम्यते, तद्वैविध्यमेवाह-सह विचारेण-चेष्टात्मकेन वर्त्तते यत्तत्सविचार
दीप
अनुक्रम [११९५-१२०१]]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1200~