SearchBrowseAboutContactDonate
Page Preview
Page 1195
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३०], मूलं [७३...] / गाथा ||--|| नियुक्ति: [५१०-५१३] (४३) 455 प्रत सुत्रांक [७४]] अथ त्रिंशं तपोमार्गगत्यध्ययनम् । उत्तराध्य. तपोमार्गवृहद्वृत्तिः व्याख्यातमेकोनत्रिंशमध्ययनम् , अधुना त्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययनेऽप्रमाद । गत्य०३० ॥५९Nउक्तः, इह तु तद्वता तपो विधेयमिति तत्खरूपमुच्यते, इत्यनेन सम्बन्धेनायातमिदमध्ययनम् , अस्य चतुर नुयोगद्वारप्ररूपणा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे तपोमार्गगतिरिति त्रिपदं नाम, अत एव तत्पदत्रयनिक्षेपायाह नियुक्तिकृत्निक्खेवो (उ) तमि चउवि० ॥५१ ॥ जाणगभवियसरीरे तबइरित्ते अपंचतवमाई । भावमि होइ दुविहो बज्झो अभितरो चेव ॥५११॥ मग्गगईणं दुण्हवि पुव्वुविट्ठो चउक्कनिक्खेवो । पगयं तु भावमग्गे सिद्धिगईए उ नायवं ॥ ५१२ ॥ दुविहतवोमग्गगई वन्निजइ जम्ह इत्थ अज्झयणे । तम्हा एअज्झयणं तवमग्गगइत्ति नायत्वं ॥ ५१३ ॥ | गाथाचतुष्टयं प्राग्वत् , नवरं 'पंचतवमाइति पञ्चतपः-पञ्चाग्निलपः, यत्र चतसृष्वपि दिक्षु चत्वारोऽमयः पञ्चमश्च M ॥५९८॥ तपनस्तल्लोके प्रसिद्धम् , आदिशब्दालोकप्रतीतमन्यदपि बृहत्तपःप्रभृति तपो गृखते, द्रव्यत्वं चास्याज्ञानमलमलिनत्वेन -- - दीप अनुक्रम [११८८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: अथ अध्ययनं - ३० "तपोमार्गगति" आरभ्यते ~1194 ~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy