________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३०], मूलं [-]/ गाथा ||१|| नियुक्ति: [५१०-५१३]
(४३)
प्रत
सूत्रांक
तथाविधशुद्ध्यनजत्वात् , तथा भाव प्रक्रमात्तपो वाह्यमभ्यन्तरं चात्रैव वक्ष्यमाणखरूपं ॥ तथा 'पुष्खु दिद्योत्ति पूर्वत्रमोक्षमार्गगतिनामकेऽध्ययने उद्दिष्टः-कथितः पूर्वोद्दिष्टः 'भावमग्गो'त्ति सुब्ब्यत्ययाद् 'भावमार्गेण' मुक्तिपथेन तपोरूपेण ज्ञानदर्शनचारित्राविनाभायित्वाद् भावतपसः ॥ नामनिरुक्तिमाह-द्विविधं तपो-बाह्यमभ्यन्तरं च तदेव मार्गो। भावमार्गस्तत्फलभूता च गतिः-सिद्धिगतिर्द्विविधतपोमार्गगतिर्भण्यते यस्मादत्र-अध्ययने तस्मादेतदध्ययनं तपोमार्गगतिरिति ज्ञातव्यम् , अभिधेयेऽभिधानोपचारादिति भावः, इति नियुक्तिगाथाचतुष्टयार्थः॥गतो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपावसरः, तस्य च सूत्रानुगमाविनाभावित्वात सूत्रानुगमे सूत्रमुचारणीयं, तच्चेदम्
जहा उ पावर्ग कम्म, रागद्दोससमज्जियं । खवेइ तवसा भिक्खू, तमेगग्गमणो मुणे ॥१॥ 'यथा' येन प्रकारेण 'तुः' अवधारणे भिन्नक्रमो योक्ष्यते, 'पापकं कर्म ज्ञानावरणादि रागद्वेषाभ्यां समितिदभृशमर्जितम्-उपात्तं रागद्वेषसमर्जितं क्षपयत्येव 'तपसा' वक्ष्यमाणलक्षणेन भिक्षुः 'तदेकानमनाः' अवहितचित्तः || शुण्विति शिष्यमभिमुखीकरोति, मा भूदनभिमुखोपदेशनेनैतद्वैफल्यमिति सूत्रार्थः ॥ इह चानाश्रवेणैव सर्वथा कर्म| क्षप्यत इति यथाऽसौ भवति तथाऽऽहपाणिवहमुसावाया अदत्तमहणपरिंग्गहा विरओ। राईभोयणविरओ, जीवो भवह अणासवो ॥२॥ पंचसमिओ तिगुत्तो, अकसाओ जिइंदिओ । अगारवो अ निस्सल्लो, जीवो भव: अणासवो ॥३॥
दीप अनुक्रम [११८९]
ROSCk
JABERatinintamational
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1195~