________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९], मूलं [७४] / गाथा ||--|| नियुक्ति : [५०९...]
(४३)
**
*
प्रत सूत्रांक
*
[७४]
एणं भंते ! जीवे किंजणइ १, अकम्मयं जणति, अकम्मयाए जीवा सिज्झन्ति" इति पाठः, पूर्वत्र च कचिकि|श्चित्पाठभेदेनाल्पा एवं प्रभा आश्रिताः,अस्माभिस्तु भूयसीपु प्रतिषु यथाव्याख्यातपाठदर्शनादित्थमुन्नीतमिति ७२ 11 | सम्प्रत्युपसंहर्तुमाह
एसो खल सम्मत्तपरकमस्स अज्झयणस्स अट्ठे समणेणं भगवया महावीरेणं आधविए पनविए परूविए। देसिए निदंसिए उवदंसिए सियेमि ॥ ॥ संमत्तपरकम ॥ २९ ॥
'एषः' अनन्तरोक्तः 'खलु' निश्चये सम्यक्त्वपराक्रमसाध्ययनस्य 'अर्थः' अभिधेयः श्रमणेन भगवता महावीरेण 'आधविए'त्ति आर्षवाद आख्यातः' सामान्यविशेषपर्यायाभिव्याप्तिकथनेन 'प्रज्ञापितः' हेतफलादिप्रकाशनात्मक
प्रकर्षज्ञापनेन 'प्ररूपितः' खरूपकथनेन 'दर्शितः' नानाविधभेददर्शनेन 'निदर्शितः' दृष्टान्तोपन्यासेन 'उपदर्शितः। ४ उपसंहारद्वारेण, इदमपि चूर्णिमाश्रितमेव । 'इति' परिसमाप्ती, प्रवीमीति पूर्ववत् , गतोऽनुगमः, सम्प्रति नयाः, तेऽपि तथैव ॥ इत्युत्तराध्ययनश्रुतस्कन्धटीकायां श्रीशान्त्याचार्यविरचितायां शिष्यहितायां सम्यक्त्वपराक्रम नाम एकोनत्रिंशमध्ययनं समाप्तम्
इत्युत्तराध्ययनटीकायां शिष्य श्रीशान्तिसूरिकृतायां सम्यक्त्वपराक्रमाभिधमेकोनत्रिंशमध्ययनम् ॥
**
दीप अनुक्रम [११८८]
JABERatinintamational
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
अत्र अध्ययनं- २९ परिसमाप्तं
~1193~