SearchBrowseAboutContactDonate
Page Preview
Page 1193
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९], मूलं [१R-७३] / गाथा ||--|| नियुक्ति : [५०९...] (४३) सम्यक्त्व प्रत सूत्रांक [१R -७३] उत्तराध्य. सागा विप्रहाणयो, व्यक्त्यपेक्षं बहुवचनं, ताभिः, किमुक्तं भवति ?-सर्वथा परिशाटेन, न तु यथा पूर्व सङ्घातपरि- शाटाभ्यां देशत्यागतः, 'विप्पजहित्ता'विशेषेण प्रहाय-परिशाथ्य, उक्तं हि-“ओरालियाहिं सबाहिं चयह विष्पजहवृहद्वृत्तिः INण्णाहि जं भणियं । णिस्सेसतया ण जधा देसचाएण सो पुर्व ॥१॥" चशब्दोऽत्रौदयिकादिभावनिवृत्तिमस्थानु-14 ॥५९७॥ |क्तामपि समुचिनोति, यत उक्तम्-"तस्सोदइयाभावा भवत्तं च विणियत्तए जुगवं । सम्मत्सनाणदंसणसुहसिद्धत्ताणि| बमोत्तणं ॥१॥" ऋजुः-अवक्रा श्रेणि:-आकाशप्रदेशपकिस्तां प्राप्त ऋजुश्रेणिप्राप्तः अनुश्रेणिगत इतियावत. || 'अफुसमाणगइ'त्ति अस्पृशद्गतिरिति, नायमों यथा नायमाकाशप्रदेशान्न स्पृशति अपि तु यावत्सु जीवोऽवगाह|स्तावत एव स्पृशति न तु ततोऽतिरिक्तमेकमपि प्रदेशम् , 'ऊर्द्धम्' उपरि 'एकसमयेन' द्वितीयादिसमयान्तरास्पशैन 'अविग्रहण' वक्रगतिरूपविग्रहाभावेन, अन्वयन्यतिरेकाभ्यामुक्तोऽर्थः स्पष्टतरो भवतीति अनुश्रेणिप्राप्त इत्य नेन गतार्थत्वेऽपि पुनरभिधानं, 'तत्र' इति विवक्षिते मुक्तिपद इतियावत् 'गंत'त्ति गत्वा 'साकारोपयुक्तः शानोदुपयोगवान् सियतीत्यादि यावदन्तं करोतीत्यादि प्राग्वत्, उक्तं च-"उजुसेडिं पडिवण्णो समयपएसंतरं अफस-R माणो । एगसमएण सिज्झइ अह सागारोवउत्तो सो ॥१॥" इति, द्वासप्ततिसूत्रार्थः । इह च चूर्णिकृता-"सेलेसी-16 । १ चचारि कम्मंसे खवेईत्यतः सूत्रपार्थक्यं ज्ञेयमत एवादी त्रिसप्ततिप्रभाङ्काः त्रिसप्ततिसूत्राणीत्युपक्रमच, सूत्रसंख्या तु द्वासप्ततिरिति अतो द्वासप्ततिसूत्रार्थः इत्युपसंहारः, मन्ये चात एवाकर्मताफलदर्शकं चूर्णिकृन्मतं सूत्रविषयं मतान्तरमुपादर्शि सूरिणा । दीप अनुक्रम [१११४-११८७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1192~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy