SearchBrowseAboutContactDonate
Page Preview
Page 1192
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९], मूलं [१R-63] / गाथा ||--|| नियुक्ति: [१०९...] (४३) प्रत सूत्रांक [१R ॐ%A5* -७३] स्तत्समुग्छिन्नक्रियं न निवर्त्तते कर्मक्षयात्नागित्येवंशीलम् अनिवर्चि शुक्तध्यानचतुर्थभेदरूपं 'ध्यायन्' शैलेश्यषस्थामनुभवन्निति भावः, इखाक्षरोचारणं च न विलम्बितं द्रुतं वा किन्तु मध्यममेव गृह्यते, यत आह-"हस्सक्खराई मज्झेण जेण कालेण पंच भण्णंति । अच्छइ सेलेसिगतो तत्तियमित्तं तओ कालं ॥१॥" एवंविधश्च यत्कुरुते तदाहवेदनीय' सातादि 'आयुष्कं' मनुष्यायुः 'नाम' मनुजगत्यादि 'गोत्रं च उश्चर्गोत्रम् 'एए'ति एतानि चत्वार्यपि 'कम्मसि'त्ति सत्कमोणि युगपरक्षपयति, एतत्क्षपणान्यायश्च भाष्यगाथाभ्योऽवसेयः, ताधेमा:-"तयसंखेजगुणाए । गुणसेढीऍ रइयं पुराकम्मं । समए समए खवयं कम्मं सेलेसिकालेणं ॥१॥ सचं स्वेति तं पुण णिलेवं किंचि दुचरिमे समए । किंचिच होइ चरिमे सेलेसीए तयं वोच्छं ॥२॥ मणुयगइजाइतसवायरं च पजत्तसुभगमाएजं। अण्णयरवेयणिजं णराउमुचं जसो णामं ॥३॥ संभवतो जिणणाम णराणुपुरी य चरिमसमयम्मि । सेसा जिणसंतातो दुचरिमसमयंमि णिटुंति॥४॥"'ततः' इति वेदनीयादिक्षयानन्तरम् 'ओरालियकम्माईच'त्ति औदारिककामणे शरीरे उपलक्षणत्वात्तैजसं च 'सबाहिं विष्पजहणाहिन्ति 'सर्वाभिः' अशेषाभिर्विशेषेण विविधं वा प्रकर्षतोहानयः| १ तदसंख्यगुणया गुणश्रेण्या रचितं पुराकर्म। समये २ क्षपयन् कर्म शैलेशीकालेन ॥शा सर्व क्षपयति तत्पुनर्निर्लेपं किञ्चिहिचरमे समये, किश्चिच्च भवति चरमे शैलेश्यास्तद्वक्ष्ये ।।२।। मनुजगतिजातित्रसबादरं च पर्याप्तसुभगमादेयम् । अन्यतरवेदनीय नरायुरुचैर्यशोनाम ॥३॥ संभवतो जिननाम नरानुपूर्वी च चरमे समये । शेषा जिनसत्का द्विचरमसमये निस्तिष्ठन्ति ॥ ४ ॥ 10--5604624460% दीप अनुक्रम [१११४-११८७] । मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1191~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy