________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९], मूलं [१R-७३] / गाथा ||--|| नियुक्ति: [५०९...]
(४३)
प्रत
सूत्रांक [१R
-७३]
अपयति तत्सूत्रकृदाह-पञ्चविधं ज्ञानावरणीयं नवविधं दर्शनावरणीयं पञ्चविधमन्तरायम् , 'एए'त्ति लिङ्गव्यत्ययादे
तानि 'त्रीण्यपि' वक्ष्यमाणरूपाणि 'कम्मंसे'त्ति सत्कर्माणि 'युगपत्' एककालं क्षपयति, स्थापना चेयम् ॥ 'ततः' इति क्षपणातः 'पश्चाद्' अनन्तरं नास्योत्तरं प्रधानमन्यत् ज्ञानमस्तीत्यनुत्तरम् , 'अनन्तम्' अविनाशितया विषयानन्ततया च 'कृत्लं' कृत्स्नवस्तुविषयत्वात् 'परिपूर्ण सकलखपरपर्यायपरिपूर्णवस्तुप्रकाशकत्वात् 'निराबरणम्' अशेपावरणविगमात् 'वितिमिरं तत्र सति क्वचिदप्यज्ञानतिमिराभावात् 'विशुद्धं सकलदोषविगमात् 'लोकालोकप्रभावकं तत्खरूपप्रकाशकत्वात् , पाठान्तरतश्च-'लोकालोकसभावं' संक्रान्तलोकालोकसकलखरूपत्वात् केवलम्-असहाय बरं शेषज्ञानापेक्षया ज्ञानं च दर्शनं च ज्ञानदर्शनं ततः केवलवरशब्दाभ्यां विशेषणसमासे केवलवरज्ञानदर्शनं 'समुत्पादयति जनयत्यात्मन इति गम्यते, स च यावत् 'सयोगी' मनोवाक्कायव्यापारवान् भवति तावच किमित्याह-ईरणमीर्यागतिस्तस्याः पन्था यदाश्रिता सा भवति तस्मिन् भवमध्यात्मादित्वाहकि ऐर्यापथिकम् , उपलक्षणं च पथिग्रहणं, तिष्ठतोऽपि सयोगस्वेर्यासम्भवात् , संभवन्ति हि सयोगितायां केवलिनोऽपि सूक्ष्मा गात्रसञ्चाराः, यत आह-"केवली । णं भंते ! अस्सि समयंसि जेसु आगासपएसेसु हत्थं वा पायं वा ओगाहित्ताणं साहरिजा पभू णं भंते ! केवली | १ केवली भदन्त ! अस्मिन् समये येष्वाकाशप्रदेशेषु हस्तं वा पादं वाऽवगाह संहरेत् प्रभुर्भवन्त ! केवल्ये
दीप अनुक्रम [१११४-११८७]
LARSHAR
wwjanatarary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1187~