SearchBrowseAboutContactDonate
Page Preview
Page 1189
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९], मूलं [१R-७३] / गाथा ||--|| नियुक्ति : [५०९...] (४३) % सम्यक्त्व % प्रत २२ सूत्रांक [१R % % -७३] उत्तराध्य. तेसु चेवागासपएसेसु पडिसाहरित्तए ? णो इणमट्टे समढे, केवलिस्स णं चलाई सरीरोवगरणाई हवंति, चलो वगरणत्ताए केवली णो संचाएति तेसु चेवागासपएसेसु हत्थं वा पायं वा पडिसाहरित्तए" तदेवं पथिबृहद्वृत्तिः वापराक्रमा. स्थस्तिष्ठथैर्यापथिकं कर्म वनाति, तय कीरगित्याह-सुखयतीति सुखः स्पर्शः-आत्मप्रदेशैः सह संश्लेषो यस्य तत्सुख॥५९५॥ स्पर्श द्वौ समयौ यस्याः सा द्विसमया तथाविधा स्थितिरस्येति द्विसमयस्थितिकं, द्विसमयस्थितिकत्वमेव भावयितु माह-तत् प्रथमसमये बद्धम्-आत्मसात्कृतं स्पर्शाविनाभावित्वाचाख स्पृष्टं च, द्वितीयसमये वेदितम्-अनुभूतमुदयान्यथानुपपत्त्या चासोदितं च, तृतीयसमये निर्जीर्ण-परिशटितं, तदुत्तरकालस्थितेः कषायहेतुत्वात्, उक्तं हि"जोगा पयडिपएसं ठितिअणुभागं कसायओ कुणति"त्ति, द्विसमयस्थितिकबन्धस्य तु योगसम्भवेऽवश्यम्भावित्वादिहाभिधानं, तदवश्यम्भाविता तु णो कम्मेहि विवरीयं जोगदवेहिं भवति जीवस्स । तस्सावत्थाणे णणु सिद्धो X|दुसमयठितिबंधो॥१॥ इति युक्तितोऽवसेया, अतश्च तद्वद्धं-जीवप्रदेशैः श्लिष्टमाकाशेन घटबत् तथा स्पृष्टं। ६ मसूणमणिकुख्यापतितस्थूलशिलाशकलचूर्णवत्, अनेन विशेषणद्वयेन तस्य निधत्तनिकाचितावस्थयोरभावमाह, 'उदी-IX १ तेष्वेवाकाशप्रदेशेषु प्रतिसंहर्तु, नैषोऽर्थः समर्थः, केवलिनश्चलानि शरीरोपकरणानि भवन्ति, चलोपकरणतया केवली न शक्नोति ॥५९५॥ तेष्वेवाकाशप्रदेशेषु हसं वा पादं मा प्रतिसंहर्तुम् ॥ २ योगात् प्रकृतिप्रदेशबन्धं स्थित्यनुभागवन्य पायतः करोति । ३ न कर्मद्रव्याणि | दिविपरीतानि योगद्रव्येभ्यो भवन्ति जीवस्य । तस्यावस्थाने ननु सिद्धो द्विसमयस्थितिबन्धः ॥ १॥ दीप अनुक्रम [१११४-११८७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1188~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy