________________
आगम
(४३)
प्रत
सूत्रांक
[R
-७३]
दीप
अनुक्रम
[१११४
-११८७]
उत्तराध्य
वृहद्वत्तिः
॥५९४॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१२-७३] / गाथा ||--||
अध्ययनं [२९],
Education intimational
पेयलपयलं च । थीणं खवेह ताहे अवसेसं जंच अटुण्हं ॥ २ ॥" ततोऽपि किञ्चित्सावशेषं नपुंसकवेदमध्ये प्रक्षिप्य तत्समन्वितं क्षपयति, एवं तदुद्धरितसहितं स्त्रीवेदं तदवशिष्टान्वितं च हास्यादिपङ्कं तदंशसहितं च पुरुषवेदखण्डद्वयं यदि पुरुषः प्रतिपत्ता, अथ स्त्री नपुंसकं वा ततः खस्ववेदखण्डद्वयं ततः क्षिप्यमाणवेदतृतीयखण्डसहितं संज्वलनकोपं क्षपयति, एवं पूर्वपूर्वाशसहितमुत्तरोत्तरं क्षपयति यावत् संज्वलनलोभः, तत्तृतीयखण्डं तु सङ्ख्येयानि | खण्डानि कृत्वा पृथकालभेदेन क्षपयति, तत्र च तत्क्षपणाकालः प्रत्येकं सर्वत्र चान्तर्मुहूर्त्तमेव, इत्थं चैतदन्तर्मुहूर्त्तस्या सङ्खयभेदत्वात् ततस्तश्चरमखण्डमपि पुनरसङ्घयेय सूक्ष्मखण्डानि करोति, तानि च प्रतिसमयमेकैकतया क्षपयति, तश्चरमखण्डमपि पुनरसङ्ख्यसूक्ष्मखण्डानि कृत्वा तथैव क्षपयति, एवं च मोहनीयं क्षपयित्वाऽन्तर्मुहूर्त्त यथाख्यातचारित्रमनुभवंश्छद्मस्थवीतरागताद्विचरमसमययोः प्रथमसमये निद्राप्रचले नाम प्रकृतीश्च देवगत्याद्याः क्षपयति, यत उक्तम्- "वीसंमिऊण नियंठो दोहि उ समएहिं केवले सेसे । पढमे विहं पयलं णामस्स इमाओं पयडीओ ॥ १ ॥ देवगति आणुपुवी विउवि संघयण पढमवज्वाई । अन्नयरं संठाणं तित्थयराहारणामं च ॥२॥” चरमसमये तु यत्क्ष१ प्रचलाप्रचलां च । स्यानद्धि क्षपयति तदा अवशेषं यथाष्टानाम् || २ | २ विश्रम्यनिर्मन्थो द्वाभ्यां तु समयाभ्यां केवले शेषे प्रथमे निद्रां प्रचलां नाम्न इमाः प्रकृतीः ॥ १ ॥ देवगत्यानुपूज्यौं वैकियं संहनानि प्रथभवर्जानि । अन्यतरत् संस्थानं तीर्थकरमाहारकनाम
च ॥ २ ॥
For Fasten
निर्युक्ति: [५०९...]
~1186~
सम्यक्त्व
पराक्रमा.
२९
॥५९४ ॥
www.ncbrary.o
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः