________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२९],
मूलं [१R-७३] / गाथा ||--|| नियुक्ति : [५०९...]
(४३)
प्रत
सूत्रांक [१R
-७३]]
थ्यादर्शनविजयं विनाऽतः स उच्यते-'पिज्जत्ति प्रेम राग इत्यर्थः स च द्वेषश्च-अप्रीतिरूपो मिथ्यादर्शनं च-सांशयि४ कादि प्रेमढेपमिथ्यादर्शनानि तद्विजयेन 'णाणदंसणचरिताराहणयाए'त्ति ज्ञानदर्शनचारित्राराधनायाम् 'अभ्युत्तिष्ठते'
उद्यच्छति प्रेमादिनिमित्तत्वातद्विराधनायाः, ततश्चाष्टविधस्य कर्मणो मध्य इति गम्यते, 'कम्मगंठिविमोयणयाए'न्ति
कर्मप्रन्थि:-अतिदुर्भेदधातिकर्मरूपस्तस्य विमोचना-क्षपणा कर्मग्रन्थिविमोचना तस्यै च, चस्य गम्यमानत्वात्तदर्थ || चाभ्युत्तिष्ठते इत्यनुवर्त्य योज्यते, पठन्ति च-'अट्ठविहकम्मविमोयणाए'त्ति स्पष्टम् , अभ्युत्थाय च किं करोतीत्या
ह-तत्प्रथमतया' तत्पूर्वतया, न हि तेन तत्पुरा क्षपितमासीदिति, आनुपूर्ध्या अनतिक्रमेण यथानुपूर्वीम(विअ)टाविंशतिविघं मोहनीय कर्म 'उद्घातयति' क्षपयति, अत्र चेयं क्षपणानुपूर्वी-प्रथममनन्तानुबन्धिनः क्रोधादीन युगपदन्तर्मुहूर्तेन क्षपयति, तदनन्तभागं च मिथ्यात्वे प्रक्षिपति, ततस्तेन सहैव मिथ्यात्वं क्षपयति, प्रवर्द्धमाना-12 तितीव्रशुभपरिणामत्वात् , अतिसंभृतदवानल इवार्द्धदग्धेन्धन इन्धनान्तरं, ततो मिथ्यात्वांशं सम्यमिथ्यात्वे प्रक्षिप्य तत्क्षपयति, ततोऽपि तदंशसहितं सम्यक्त्वं, तदनु सम्यक्त्वावशिष्टदलिकसहितमप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं युगपदेव क्षपितुमारभते, तत्क्षपणं च कुर्वनेताः प्रकृतीः क्षपयति, तद्यथा-"गइआणुपुधि दो दो। जाईणामं च जाव चउरिंदी। आयावं उजो थावरनामं च सुहुमं च ॥१॥साहारमपज्जतं णिहाणिई च १ गत्यानुपूज्यौँ द्वे द्वे जातिनाम च यावञ्चतुरिन्द्रियम् । आतपमुद्योतं स्थाबरनाम च सूक्ष्मं च ॥१॥ साधारणमपर्याप्त निद्रानिद्रांच
RANCE
दीप अनुक्रम [१११४-११८७]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1185~