________________
आगम
“उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९], मूलं [१R-७३] / गाथा ||-|| नियुक्ति: [५०९...]
(४३)
प्रत
सूत्रांक [१R
-७३]]
उत्तराध्य. होअलोवाओ॥२॥ सील व समाहाणं णिच्छयतो सबसंवरो सो या तस्सेसो सीलेसो सेलेसी होइ तयवत्था ॥३॥" सम्यक्त्वबृहद्धृत्तिः दतमेवंविधं शैलेशीभावं जनयति, तजननाच शैलेशीप्रतिपन्नो 'विहरति आस्तेऽन्तर्मुहूर्तमिति शेषः, पठन्ति च
हापराक्रमा. 'सेलेसी पडियन्ने अणगारे चत्तारि केवलिकम्मसे खवेति, ततो पच्छा सिज्झति बुज्झइ' इत्यादि प्राग्वत् ६१ । चरित्रं ॥५९॥ |चेन्द्रियनिग्रहादेव जायत इति प्रत्येक तन्निग्रहमाह-श्रोत्रेन्द्रियख निग्रहः-खविषयाभिमुखमनुधावतो नियमन ।। २९
श्रोत्रेन्द्रियनिग्रहस्तेन 'मनोज्ञामनोज्ञेषु' अभिमतेतरेषु शब्देषु यथाक्रमं रागद्वेषयोर्निग्रहो रागद्वेषनिग्रहस्तं जनयति, तथा च तत्प्रत्ययिक-रागद्वेषनिमित्तं कर्म न बनाति पूर्ववद्धं च निर्जरयति, तन्निग्रहे शुभाध्यवसायप्रवृत्तेरिति भावः। एवं चक्षुरिन्द्रियनिग्रहेण ६३ घाणेन्द्रियनिग्रहेण ६४ जिह्वेन्द्रियनिग्रहेण ६५ स्पर्शनेन्द्रियनिग्रहेण च इदमेव वाच्यं,
नवरं चक्षुरिन्द्रियेष्वित्युपचाराचक्षुरिन्द्रियग्राह्येषु रूपेष्विति योऽर्थः, यथाप्रधानं चात्रेन्द्रियनिर्देशः, प्राधान्यं च पाटहै वाद्यपेक्षमिति भावनीयम् ६६ । एतन्निग्रहोऽपि कषायविजयाद्भवत्यतः क्रमेण तद्विजयमाह-तत्र क्रोधस्य विजयो
दुरन्तादिपरिभावनेनोदयनिरोधः क्रोधविजयस्तेन क्रोधेन-कोपाध्यवसायेन वेद्यत इति क्रोधवेदनीयं-तद्धेतुभूतपुद्गल
रूपं कर्म न बध्नाति “जं वेएइ तंबंधइ"त्ति वचनात् , तथा पूर्ववद्धं प्रक्रमात्तदेव निर्जरयति, तत एव विशिष्टजीववी-11 दोल्लासात् ६७ । एवं मानविजयेन ६८ मायाविजयेन ६९ लोभविजयेन ७० चाभिधेयम् । एतजयश्च न प्रेमद्वेषमि
१ भवत्यलोपात् ॥ २ ॥ शीलं वा समाधानं निश्चयतः सर्वसंवरः स च । तस्येशः शैलेशः शैलेशी भवति तदवस्था ॥ ३ ॥
दीप अनुक्रम [१११४-११८७]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1184 ~