SearchBrowseAboutContactDonate
Page Preview
Page 1184
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९], मूलं [१R-63] / गाथा ||--|| नियुक्ति : [५०९...] (४३) प्रत सूत्रांक [१R -७३] तथा खसमयपरसमययोः संघातनीयः-प्रमाणपुरुषतया मीलनीयः खसमयपरसमयसंघातनीयो भवति, इह च खसमयपरसमयशब्दाभ्यां तद्वेदिनः पुरुषा उच्यन्ते, तेष्वेव संशयादिव्यवच्छेदाय मीलनसंभवात् ५९ । 'दर्शनसंपन्नतया' क्षायोपुशमिकसम्यक्त्वसमन्वितया भवहेतुभूतं मिथ्यात्वं भव मिथ्यात्वं तस्स छेदन-क्षपणं भवमिध्यात्वच्छेदन करोति,कोऽर्थः-क्षायिकसम्यक्त्वमवामोति, ततश्च परमिति-उत्तरकालमुत्कृष्टतस्तस्मिन्नेव भवे मध्यमजघन्यापेक्षया तृतीये तुर्ये वा जन्मन्युत्तरश्रेण्यारोहणेन केवलज्ञानावाप्तौ 'न विध्यायति' न ज्ञानदर्शनप्रकाशाभावरूपं विध्यानमवामोति, किन्तु 'अनुत्तरेण क्षायिकत्वात्प्रधानेन ज्ञानं च दर्शनं च ज्ञानदर्शनं तेन 'आत्मानं' खं 'संयोजयन्' प्रतिसमयमपरापरेणोपयोगरूपतयोत्पद्यमानेन घटयन् , संयोजनं च भेदेऽपि स्यादत आह-(सम्म-सम्यक) 'भावयन्' तेनात्मानमात्मसान्नयन् 'विहरति' भवस्थकेवलितया मुक्ततया वाऽऽस्ते, पठन्ति च-'अणुत्तरेणं णाणदसणेणं विहरईत्ति' अत्र च लक्षणे तृतीया ६०॥ चरित्रसंपन्नतया 'शैलेशीभावं'ति शिलानामिमे शैला:-पर्वतास्तेपामीशः शैलेशो-मेरुः स इव शैलेशो-मुनिनिरुद्धयोगतयाऽत्यन्तस्थैर्येण तस्येयमवस्था-शैलेशी तस्या भावः अशैलेशस्य वा शैलेशीभवनं शैलेशीभावः, इत्यादिरनेकधा व्युत्पत्तिः, उक्तं हि-"सेलेसो किर मेरू सेलेसी होइ तहाऽचलया। होउं व असेलेसो सेलीसी होइ थिरयाए ॥१॥ अहया सेलोच इसी सेलेसी होइ सो हु थिरयाते । सेव असेली होई सेलीसी १ शैलेशः किल मेरुः शलेशी भवति या तथाऽचलता । भूत्वा वाऽशैलेशः शैलेशीभवति स्थिरतया ॥१॥ अथवा शैल इब ऋषिः शैलर्षिः (सेलेसी) भवति स एव स्थिरतया । स एव अशैलीभवति शैलेशी दीप अनुक्रम [१११४-११८७] -% 82% मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1183~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy