SearchBrowseAboutContactDonate
Page Preview
Page 1175
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९], मूलं [१R-७३] / गाथा ||-|| नियुक्ति : [५०९...] (४३) प्रत पराक्रमा. २९ ५८८वोकसिस्मारिका सूत्रांक [१R -७३] सदभावोऽपरिमन्थस्तं जनयति, तथा निष्क्रान्त उपधेर्निरुपधिको जीवः 'निष्कासः' वस्त्राथभिलापरहितः सन् , उत्तराध्य. सम्यक्त्वएतच पदं क्वचिदेव दृश्यते, उपधिमन्तरेण चस्य भिन्नक्रमत्वान्न संक्लिश्यति-न च मानसं शारीरं वा क्लेशमामोति, उक्तं बृहद्वृत्तिः हि-"तस्स णं भिक्खुस्स णो एवं भवति-परिजुन्ने मे बत्थे सूई जाइस्सामि संघिस्सामि उकंसिस्सामि तुणिस्सामि डावोक्कसिस्सामि" इत्यादि ३४ । उपधिप्रत्याख्याता चाहारमपि प्रत्याचष्टे, यतो जिनकल्पिकादिरेपणीयालाभे बहून्यपिका |दिनान्युपोषित एवास्तेऽत आहारप्रत्याख्यानमाह-'आहारप्रत्याख्यानेन' अनेषणीयभक्तपाननिराकरणरूपेण जीवितेप्राणधारणरूपे आशंसा-अभिलाषो जीविताशंसा तस्याः प्रयोगो-व्यापारणं करणं जीविताशंसाप्रयोगस्तं व्यवच्छिनत्ति, आहाराधीनं हि मनुजानां जीवितमतस्तत्प्रत्याख्याने तदाशंसासु व्यवच्छेदो भवति, पठन्ति च-'जीवियास-| विप्पओगं योछिदिय'त्ति, तत्र जीविताशया विप्रयोगो-विविधव्यापारस्तं व्यवच्छिनत्ति, जीविताशया साहार एव मुख्यो व्यापारस्ततस्तत्प्रत्याख्याने शेषव्यापारन्यवच्छेदः सुकर एव भवतीति, ततश्च जीविताशंसाप्रयोगं जीविताशा-| विप्रयोग वा विच्छिद्य जीवः 'आहारम्' अशनादिकम् 'अन्तरेण विना न संक्लिश्यति, कोऽर्थः-विकृष्टतपोऽनुष्ठानवानपि न वाधामनुभवति ३५ । एतच प्रत्याख्यानत्रयमपि कपायाभाव एव फलवदिति तत्प्रत्याख्यानमुच्यते- ॥५८८॥ कपायप्रत्याख्यानेन-क्रोधादिविनिवारणेन पीतो-विगतो रागो द्वेषविगमाविनाभाषित्वात्तद्विगमस्स द्वेषश्चास्येति १ तस्य भिक्षोनवं भवति-परिजीण मे वस्त्रं सूचि याचयिष्यामि संधास्ये उत्कर्षयिष्यामि तूणयिष्यामि (व्येष्यामि ) व्युत्कर्षयिष्यामि | दीप अनुक्रम [१११४-११८७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1174~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy