SearchBrowseAboutContactDonate
Page Preview
Page 1168
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९], मूलं [१R-७३] / गाथा ||--|| नियुक्ति : [५०९...] (४३) प्रत सूत्रांक [१R -७३] तयाऽऽयुष्कवर्जाः सप्त कर्मप्रकृतीः 'धणिय'ति बाढं बन्धन-श्लेपणं तेन बद्धा निकाचिता इत्यर्थः 'शिथिलबन्धनबद्धाः' किश्चिन्मुत्कलाः, कोऽर्थः ?-अपवर्त्तनादिकरणयोग्याः प्रकरोति, तपोरूपत्वादस्याः, तपसश्च निकाचितकर्मक्षपणेऽपि क्षमत्वात् , उक्तं हि-"तवसा उ निकाइयाणंपि"त्ति, दीर्घकालस्थितिका हखकालस्थितिकाः प्रक-13 रोतीति, शुभाध्यवसायवशास्थितिख(क)ण्डकापहारेणेति भावः, एतचैवं, सर्वकर्मणामपि स्थितेरशुभत्वात् , यत | उक्तम्-"सेबासिपि ठितीओ सुभासुभाणपि होति असुभाओ । माणुसतिरिच्छदेवाउयं च मोत्तूण सेसाणं ॥१॥" तीब्रानुभावाश्चतुःस्थानिकरसत्वेन मन्दानुभावाः त्रिस्थानिकरसत्वाद्यापादनेन प्रकरोति, इह चाशुभप्रकृतय एव गृह्यन्ते, शुभभावस्य शुभाशुभतीप्रा(अमन्दानुभावहेतुत्वात् , उक्तं हि-"सुभपयडीण विसोही[ए] तिवमसुभाण संकिलेसेणं । अन्नं हिऽपिसोहीए"त्ति, शुभभावेन तीब्रमित्यनुभागं वनातीति प्रक्रमः, कचिदिदमपि दृश्यते-"बहुपएसग्गाओ अप्पपएसम्गातो करेति" ननु केनाभिप्रायेणायुष्कवर्जाः सप्तेत्यभिधानं ?, शभायुप एव संयतस्य सम्भ-18 द वात् , तस्यैव चानुप्रेक्षा तात्त्विकी, नच शुभभावेन शुभप्रकृतीनां शिथिलतादिकरणं, संक्लेशहेतुकत्वात्तस्य, आहशुभायुर्वन्धोऽप्यस्याः किं न फलमुक्तम् ?, उच्यते, आयुष्कं च कर्म स्वाभाति, तस्य त्रिभागादिशेषायुष्कताया १ तपसा तु निकाचितानामपि २ सासामपि खितयः शुभाशुभानामपि भवन्त्यशुभाः। मनुष्यतिर्यग्देवायूंषि च मुक्त्वा शेषाणाम् ॥२॥ ३ शुभप्रकृतीनां विशुममा तीनमशुभानां संकेशेन । अन्य हि अविशुक्षा ।। ४ बहुप्रदेशामा अस्पप्रदेशापाः करोति दीप अनुक्रम [१११४-११८७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1167~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy