________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९], मूलं [१R-७३] / गाथा ||-|| नियुक्ति: [५०९...]
(४३)
प्रत
सूत्रांक [१R
-७३]
उत्तराध्य.
मेव वन्धसम्भयात्, उक्तं हि-"सिय तिभागे सिय तिभागतिभागे" इत्यादि, ततस्तस्य कादाचित्कत्वेन विवक्षि-18 सम्यक्त्व
तत्वात्तद्वतच कस्यचिन्मुक्तिप्रास्तद्वन्धानभिधानमिति भावः, अपरं च 'असातवेदनीयं शारीरादिदुःखहेतुं कर्म वृहद्वृत्तिः
पराक्रमा. चशब्दादन्याश्चाशुभप्रकृतीः 'नो' नैव भूयोभूयः 'उपचिनोति' वनाति, भूयोभूयोग्रहणं त्वन्यतमप्रमादतः प्रमत्त॥५८५
संयतगुणस्थानवर्त्तितायां तद्वन्धस्यापि सम्भवात् , अन्ये वेवं पठन्ति-सायावेयणिजं च णं कम्मं भुजो भुज्जो उव- २९ । है चिणाति' इह च शुभप्रकृतिसमुच्चयार्थश्चशब्दः, शेषं स्पष्टम् , 'अनादिकम् आदेरसम्भवात् , 'च' समुच्चयार्थों
योक्ष्यते 'अणवयग्ग'न्ति अनवदत्-अनपगच्छत् 'अगं' परिमाणं यस्य सदाऽवस्थितानन्तपरिमाणत्न सोऽयमनव|दनोऽनन्त इत्यर्थस्तं, प्रवाहापेक्षं चैतत् , अत एव 'दीहमद्धं ति मकारोऽलाक्षणिकः दीर्घाद्ध' दीर्घकालं दी? |वाऽध्या-तत्परिभ्रमणहेतुः कर्मरूपो मार्गों यस्मिंस्तत्तथा,चत्वारः-चतुर्गतिलक्षणा अन्ताः-अवयवा यमिंस्तचतुरन्तं संसारकान्तारं क्षिप्रमेव-शीघ्रमेव 'बीतीवयति'त्ति 'व्यतिब्रजति' विशेषेणातिकामति, किमुक्तं भवति ?-मुक्तिमवाप्नोति ।
२२ । एवमभ्यस्तश्रुतेन च धर्मकथाऽपि विधेयेति तामाह-'धर्मकथया' व्याख्यानरूपया निर्जरां जनयति, पाठादन्तरतच प्रवचनं 'प्रभावयति' प्रकाशयति, उक्तं च-"पावयणी धम्मकहीवादी मित्तिओ तबस्सी य। विजा सिद्धो|४|०५८५॥ य कवी अटेव पभावगा भणिया ॥१॥" 'आगमिसस्समद्दत्ताए'ति सूत्रत्वादागमिष्यदिति-आगामिकालभावि
१ स्वाभिमागे स्यात्रिभागत्रिभागे २ प्रावधनी धर्मकथिको वादी नैमित्तिकस्तपस्वी च । विद्या सिद्धश्च कविरदैव प्रभावका भणिताः ॥११॥
दीप अनुक्रम [१११४-११८७]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1168~