SearchBrowseAboutContactDonate
Page Preview
Page 1167
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९], मूलं [१R-७३] / गाथा ||--|| नियुक्ति : [५०९...] (४३) प्रत ॥५८४W सूत्रांक [१R नमनुवर्तनं तत्र वर्त्तते, कोऽर्थः ?-अव्ययच्छेदं करोति, ततः श्रुतस्यानाशातनायामनुषञ्जने वा वर्तमानः तीर्थमिह सम्यक्त्व उत्तराध्य. गणधरस्तस्य धर्म:-आचारः श्रुतधर्मप्रदानलक्षणस्तीर्थधर्मः यदिवा तीर्थ-प्रवचनं श्रुतमित्यर्थस्तद्धर्मः-खाध्यायस्त पराक्रमा बृहद्वृत्तिः मवलम्बमानः-आश्रयन् महती बहुतरकर्मविषयत्वान्निर्जराऽस्येति महानिर्जरो महत्-महाप्रमाणपर्यवसितत्वेन प्रशस्वं वा मुक्त्यवाप्त्या पर्यवसानम्-अन्तः कर्मणो भवस्य वा यस्य, चस्स गम्यमानत्वान्महापर्यवसानश्च भवति; मुक्तिभाग् भवतीति हृदयम् १९ । गृहीतवाचनेनापि संशयायुत्पत्तौ मुदा प्रष्टव्यमिति प्रतिप्रच्छनावसर इति तामाह-तत्र प्रथमं कथितस्य सूत्रादेः पुनः प्रच्छन्नं प्रतिप्रच्छन्नं तेन सूत्रार्थतदुभयानि विशोधयति, संशयादिमा-IM ४/लिन्यापनयनेन विशुद्धानि कुरुते, तथा कासा-इदमित्थमित्थं च ममाध्येतुमुचितमित्यादिका बान्छा सैव मोह यति 'अन्यत्रापी'ति वचनादनीयरि काङ्खामोहनीय कर्म अनभिग्रहिकमिथ्यात्वरूपं 'व्युच्छिनत्ति' विशेषेणापनयति २० । इत्थं विशोधितस्यापि सूत्रस्य मा भूद्विस्मरणमिति परावर्तनाऽवसरः, तत्र च 'परियट्टणाए'त्ति सूत्र|त्वात्परावर्तना-गुणनं तया व्यज्यते एभिरर्थ इति व्यञ्जनानि-अक्षराणि 'जनयति' उत्पादयति, तानि हि विगलितान्यपि गुणयतो शगित्युत्पतन्तीत्युत्पादितान्युच्यन्ते, तथा तथाविधकर्मक्षयोपशमतो व्यजनलम्धि, चशब्दाद् श॥५८४॥ व्यजनसमुदायात्मकत्वाद्वा पदस्य तल्लब्धि च पदानुसारितालक्षणामुत्पादयति २१। सूत्रवदर्थेऽपि संभवति विस्मकरणमतः सोऽपि परिभाषनीय इत्यनुप्रेक्षा प्रस्तावात्सूत्रानुप्रेक्षा-चिन्तनिका तया प्रकृष्टशुभभावोत्पत्तिनिवन्धन GESCRG -७३] दीप अनुक्रम [१११४-११८७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1166~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy