SearchBrowseAboutContactDonate
Page Preview
Page 1164
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [R -७३] दीप अनुक्रम [१११४ -११८७] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१२-७३] / गाथा ||--|| अध्ययनं [२९], कट्टी ३ ॥” तदन्यस्त्यल्पकर्मा विरतिमवाप्य तथाविधविशुद्धाध्यवसायवशात्तथाविधतपस्तथाविधवेदना च लब्ध्वा झगित्येव मुक्तिमधिगच्छति, यथा मरुदेवी स्वामिनी, तथा च तत्रैवोक्तम्- “अहावरे चउत्थे अंतकिरियावत्थू अप्पकम्मे पचायाते याचि भवति, समणाउसो ! से णं मुंडे भवित्ता अगाराओ अणगारियं पचतिए उवट्ठिए णेयाउयस्स मग्गस्स संजमबहुले जाव सङ्घदुक्खंखवे तबस्सी, तस्स णं तहप्पगारे तवे भवति तहप्पगारा चैव वेयणा भवति, से णं तहय्यगारे पुरिसजाए निरुद्धेणं परियाएणं सिज्झइ जाव सचदुक्खाणं अंतं करेति, जहा से मरुदेवी भगवतित्ति" पठन्ति च 'अणंतकिरियं आराहणं आराहेति'त्ति" अत्र चाविद्यमानाऽन्तक्रिया-कर्मक्षयलक्षणा तद्भव एव यस्यां साऽनन्तक्रिया तां परम्परामुक्तिफलामित्यर्थः १४ । अर्हद्वन्दनानन्तरं खाध्यायो विधेयः, स च काल एव तत्परिज्ञानं च कालप्रत्युपेक्षणापूर्वकमिति तामाह- कालः - प्रादोषिकादिस्तस्य प्रत्युपेक्षणा- आगमविधिना यथावन्निरूपणा ग्रहणप्रतिजागरणरूपा कालप्रत्युपेक्षणा तथा ज्ञानावरणीयं कर्म क्षपयति, यथावत्प्रवृत्त्या तथाविधशुभभावसम्भवेनेति ratnamation १ अथापरं चतुर्थमन्तक्रियावस्तु अल्पकर्मा प्रत्यायातश्चापि भवति, श्रमणायुष्मन् स मुण्डो भूत्वाऽगारात् अनगारितां प्रब्रजितः, उपस्थितो नैयायिकाय मार्गांय संयमबहुलो यावत्सर्वदुः खक्षपकस्तपस्वी, तस्य तथाप्रकारं तपो भवति तथाप्रकारैव वेदना भवति, स तथाप्रकार: पुरुषजातो निरुद्धेन पर्यायेण सिध्यति यावत् सर्वदुःखानामन्तं करोति यथा सा मरुदेवी भगवतीति निर्युक्ति: [५०९...] For Fans Only ~1163~ www.jancibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy