________________
आगम
(४३)
प्रत
सूत्रांक
[R
-693]
दीप
अनुक्रम
[१११४
-११८७]
उत्तराध्य.
बृहद्वृत्तिः
॥ ५८३ ॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१२-७३] / गाथा ||--||
Jus Education intam
अध्ययनं [२९],
| भावः १५ । कथञ्चिदकालपाठे च प्रायश्चित्तं प्रतिपत्तव्यमिति प्रक्रमायातं तत्करणमाह-तत्र पापं छिनत्ति प्रायश्चित्तं वा विशोधयतीति नैरुक्तविधिना प्रायश्चित्तम्, उक्तं हि "पावं छिंदति जम्हा पायच्छित्तंति भण्णए तेणं | पाएण वाऽवि चित्तं विसोहए तेण पच्छित्तं ॥ १ ॥”ति, तचालोचनादि तस्य करणं विधानं प्रायश्चित्तकरणं तेन पापकर्मणां विशुद्धिः - अभावः पापकर्मविशुद्धिस्तां जनयति निरतिचारश्चापि भवति, तेनैव ज्ञानाचाराद्यती चारविशोधनात्, सम्यक् च प्रायश्चित्तं प्रतिपद्यमानो मार्गः - इह ज्ञानप्राप्तिहेतुः सम्यक्त्वं तं च तत्फलं च ज्ञानं 'विशोधयति' निर्मलीकुरुते ततश्चाचर्यत इत्याचारः- चारित्रं तब तत्फलं च मुक्तिलक्षणमाराधयति, न च ज्ञानदर्शनयोर्युगपद्भाव भावित्वाद्धेतुफलभावाभाव इति वाच्यं यत आगमः - "कोरणकज्ज विभागो दीवपगासाण जुगवजम्मेवि । जुगवुप्पन्नंपि तहा हेऊ णाणस्स संमत्तं ॥ १ ॥" यद्वा मार्ग चारित्रप्राप्तिनिबन्धनतया दर्शनज्ञानाख्यं तत्फलं च चारित्रं तत आचारं च-ज्ञानाचारादि तत्फलं - मोक्षमाराधयति, अथवा 'मार्ग च' मुक्तिमार्ग क्षायोप| शमिकदर्शनादि तत्फलं च तमेव प्रकर्षावस्थं क्षायिकदर्शनादि, शेषं प्राग्वत्, विशोधनाऽऽराधनयोश्च सर्वत्र निरतिचारतयैव हेतुरिति भावनीयम् १६ । प्रायश्चित्तकरणं च क्षमणावत एव भवत्यतस्तामाह-क्षमणा - दुष्कृतान
निर्युक्ति: [५०९...]
१ पापं छिनत्ति यस्मात् प्रायश्चित्तमिति भण्यते तस्मात् । प्रायेण वापि चित्तं विशोधयति तेन प्रायश्चित्तम् ॥ १ ॥ २ कारणकार्यविभागो दीपप्रकाशयोर्युगपज्जन्मन्यपि । युगपदुत्पन्नमपि तथा हेतुर्ज्ञानस्य सम्यक्त्वम् ॥ २ ॥
Forest Use Only
~ 1164~
सम्यक्त्व
पराक्रमा.
२९
॥५८३॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः