________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९], मूलं [१R-७३] / गाथा ||--|| नियुक्ति: [५०९...]
(४३)
उत्तराध्य.
प्रत
बृहद्वृत्तिः
सूत्रांक [१R
१५८२॥
-७३]
पढमा अंतकिरियावत्थू १ । अहावरे दोचे अंतकिरियावत्थू महाकम्मा पञ्चायाए आविभवति समणाउसो ! सेणं मुंडे भवित्ता अगारातो अणगारियं पच्चयाइ, उवटिए णेयाउयस्स जाव उवहाणवं दुक्खं खवेइ तबस्सी, तस्स णं तहप्पगारे
पराक्रमा. तवे भवति, तहप्पगारा वेयणा भवति, से णं तहप्पगारे पुरिसजाए भवति, निरुद्धेणं परियारणं सिज्झति जाव सबदुक्खाणमंतं करेति जहा से गयसुकुमाले अणगारे २।" अपरः पुनरल्पकर्मा श्रामण्यमवाप्य तथाविधतपसस्तथा वेदनायाश्चाभावात्तद्भवभाविना दीर्घपर्यायेण निर्वाणमाप्नोति, यथा भरतश्चक्रवर्ती, यथोक्तम्-"अहावरे तचे अंतकिरियावत्थू अप्पकम्मे पचायाए यावि भवति, समणाउसो! से णं मुंडे भवित्ता अगाराओ अणगारियं पवएत्ति, उवट्ठिए णेआउयस्स मग्गस्स संजमबहुले जाव सघदुक्खंखवे तवस्सी, तस्स णं णो तहप्पगारे तवे भवति नो तह-४ दाप्पगारा वेयणा भवति, से णं तहप्पगारे पुरिसज्जाए दीहेणं परियारणं सिज्झति, जहा से भरहे राया चाउरंतच-1
१ प्रथमाऽन्तक्रियास्थानं ? अथापरं द्वितीयमन्तक्रियास्थानं महाकर्मा प्रत्याजातश्चापि भवति श्रमणायुष्मन् ! स मुण्डो भूत्वाऽगारात् अनगारितां अन्नजति, उपस्थितो नैयायिकाय मार्गाय यावदुपधानवान् दुःखं क्षपयति, तस्य तथाप्रकारं तपो भवति तथाप्रकारा वेदना भवति । स तथापकारः पुरुषजातो भवति, (येन) निरुद्धेन पर्यायेण सिध्यति यावत् सर्वदुःखानामन्तं करोति यथा स गजसुकुमालोऽनगारः
२ अथापरं तृतीयमन्तक्रियावस्तु अल्पकर्मा प्रत्याजातश्चापि भवति, श्रमणायुष्मन्! स मुण्डों भूत्वाऽगारादनगारितां प्रव्रजति, उपस्थितो ५८२॥ ४ नैयायिकाय मार्गाय संयमबहुलो यावत् सर्वदुःखक्षपकः तपस्वी, तस्य तथाप्रकारं न तपो भवतिन तथाप्रकारा वेदना भवति, स तथाप्रकारः
पुरुषजातो दीर्पण पर्यायेण सिध्यति, यथा स भरतो राजा चातुरन्तचक्रवर्ती,
दीप अनुक्रम [१११४-११८७]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1162~