SearchBrowseAboutContactDonate
Page Preview
Page 1162
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [R -७३] दीप अनुक्रम [१११४ -११८७] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१२-७३] / गाथा ||--|| अध्ययनं [ २९ ], Education intimatio कल्पा- देवलोका विमानानि - मैवेयकानुत्तरविमानरूपाणि तेषूपपत्तिर्यस्यां सा कल्पविमानोपपत्तिका तां किमुक्तं भवति ? - अनन्तरजन्मनि कल्पादिषु विशिष्टदेवत्वावाप्तिफलां परम्परया तु मुक्तिप्रापिकाम् 'आराधना' ज्ञानाधाराधनात्मिकाम् 'आराधयति' साधयति, इयं चैवंविधाऽऽराधना तपखितायामपि तथाविधगुरुकर्माणं तथाविध| कर्मवेदनाऽभाववन्तं च जीवमपेक्ष्योक्ता, अन्तक्रियाभाजनं च जीववस्तु चतुर्धा भवति, तथाहि कश्चित्प्रतिपद्यापि श्रामण्यं पालयन्नपि संयमं तथाविधगुरुकर्मतया तथाविधविशिष्टाध्यवसायासम्भवेन तथाविधकर्मवेदनाया अभावान्न तद्भव एव मुक्तिभाग् भवति, किन्तु भवान्तरे दीर्घपर्यायावाध्या, यथा सनत्कुमारचक्री, तथा च स्थानाङ्गम् - "तत्थ खलु इमे पढने अंतकिरियावत्थू - महाकम्मे पचायाए यानि भवति, समणाउसो ! से णं समणे भवेत्ता अगाराओ अणगारं पवइओ उचट्टिए नेयाउयस्स मग्गस्स संजमबहुले समाहिबहुले (संबरबहुले) लूहे तीरडीओ उबहाण दुक्खखये तबस्सी, तस्स णं तहप्पगारे तवे भवति णो तहष्पगारा वेयणा भवति, से णं तहष्पगारे पुरिसज्जाए दीह|दीहेणं परियाएणं सिज्झइ बुज्झइ मुच्चइ परिणिधाति सच्चदुक्खाणमंत करेइ, जहा से सर्णकुमारे राया चाउरंतच कवट्टी १ तत्र खलु इदं प्रथममन्तक्रियावस्तु - महाकर्मा प्रत्याजातञ्चापि भवति, श्रमणायुष्मन् ! स श्रमणो भूत्वाऽगारात् अनंगारितां प्रत्रजितः उपस्थितो नैयायिकाय मार्गीय संयमबहुलः समाधिबहुलः ( संवरबहुलः) रूक्षस्तीरार्थी उपधानवान् दुःखक्षपकः तपस्वी, तस्य तथाप्रकारं तपो भवति न तथाप्रकारा बेदना भवति, स तथाप्रकारः पुरुषजातो दीर्घदीर्घेण पर्यायेण सिध्यति बुध्यति मुच्यते परिनिर्वाति सर्वदुःखानामन्तं करोति, यथा स सनत्कुमारो राजा चातुरन्तचक्रवर्ती, निर्युक्ति: [५०९...] For FPs Use Only ~ 1161~ www.ncbrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy