________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९],
मूलं [१R-७३] / गाथा ||-|| नियुक्ति : [५०९...]
(४३)
प्रत
३९
सूत्रांक [१R
*
-७३
उत्तराध्य. नेन' मूलगुणोत्तरगुणप्रत्याख्यानरूपेणाश्रवद्वाराणि निरुणद्धि, तन्निरोधहेतुत्वात्तस्य, उपलक्षणं चैतत् , पुरोपचितकर्म-10 सम्यक्त्व
क्षये मुक्त्यङ्गत्वेनास्यान्यत्रोक्तत्वात् , तथा चाह-पचक्खाणमिणं सेविऊण भावेण जिणवरुद्दिई । पत्ताऽणंता जीवा बृहद्वृत्तिः सासयसोक्खं लहुं मोक्खं ॥१॥" १३ । अत्र चोत्तरगुणप्रत्याख्यानान्तर्भूतं नमस्कारसहितादि, तहणानन्तरं च
पराक्रमा. ॥५८१॥
यत्र सन्निहितानि चैत्यानि(तत्र)तद्वन्दनं विधेयमित्युक्तं प्राक्, तब न स्तुतिस्तवमङ्गलं विनेति तदाह-तत्र स्तवाहै देवेन्द्रस्तवादयः स्तुतय-एकादिसप्तश्लोकान्ताः, यत उक्तम्-"एगदुगतिसिलोगा [धुइओ] अन्नेसिं जाव हुंति सत्तेव।
देविंदत्वमाई तेण परं धुत्तया होंति ॥ १॥"त्ति, ततश्च स्तुतयश्च स्तवाश्च स्तुतिस्तवाः, स्तुतिशब्दस्य क्यन्तत्वात्पू-1 वेनिपातः, सूत्रे तु प्राकृतत्वाद्यत्ययनिर्देशः, स्तुतिस्तंवा एव मङ्गलं-भावमङ्गलरूपं स्तुतिस्तवमङ्गलं तेन ज्ञानदर्शनचारित्रात्मिका बोधिनिदर्शनचारित्रबोधिस्तस्य लाभो ज्ञानदर्शनचारित्रबोधिलाभः, परिपूर्णजिनधर्मावाप्तिरित्यर्थः,
तं जनयति, उक्तञ्च-"भत्तीए जिणवराणं परमाए खीणपिजदोसाणं । आरोगबोहिलाभं समाहिमरणं च पार्वति दि॥१॥" ज्ञानदर्शनचारित्रलाभबोधिसंपन्नश्च जीवोऽन्तः-पर्यन्तो भवस्य कर्मणां वा तस्य क्रिया-अभिनिवेत्तेनमन्तक्रिया, मुक्तिरित्यर्थः, ततश्चान्तक्रियाहेतुत्वादन्तक्रिया ताम्, अन्तक्रियाहेतुत्वं च तद्भवेऽपि स्यादत आह१ प्रत्याख्यानमिदं सेवित्वा भावेन जिनबरोद्दिष्टम् । प्राप्ता अनन्ता जीवाः शाश्वतसौख्यं लघु मोक्षम् ॥ १॥ २ एकद्वित्रिश्लोकाः
५८१॥ स्तुतयोऽन्येषां यावद्भवन्ति सप्तव । देवेन्द्रस्तवाचास्ततः परं सवा भवन्ति ॥१॥ ३ भत्त्या जिनवराणां परमया क्षीणप्रेमद्वेषाणाम् ।। * आरोग्यबोधिलाभं समाधिमरणं च प्राप्नुवन्ति ॥ १॥
दीप अनुक्रम [१११४-११८७]
JABERatinintamational
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1160~