SearchBrowseAboutContactDonate
Page Preview
Page 1156
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [R -७३] दीप अनुक्रम [१११४ -११८७] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१२-७३] / गाथा ||--|| अध्ययनं [२९], Education infamational क्त्वादिलाभं शातयति - विनाशयतीत्यत्याशातना तस्यां शीलं - तत्करणस्वभावात्मकम् स्येत्यत्याशातनाशीलो न तथाऽनत्याशातनाशीलः, कोऽर्थः ?- गुरुपरिवादादिपरिहारकृत्, एवंविधश्च नैरयिकतिर्यग्योनिकमनुष्यदेव दुर्गतीरिति-नैरविकाश्च तिर्यञ्चश्च नैरयिकतिर्यञ्चस्तेषां योनिः स्वार्थिके के नैरयिकतिर्यग्योनिके-प्रतीते 'मनुष्यदेवदुर्गती च' म्लेच्छकिल्लिपिकत्वादिलक्षणे 'निरुणद्धि' निषेधति, तद्धेतोरत्याशातनाया अभावेन तत्रागमनात्, तथा वर्ण:- श्लाघा तेन सजवलनं-गुणोद्भासनं वर्णसज्वलनं भक्तिः -अञ्जलिप्रग्रहादिका बहुमानम् - आन्तरप्रीतिविशेष एषां द्वन्द्वे भावप्रत्यये च वर्णसञ्चलन भक्तिबहुमानता तया-प्रक्रमाद्गुरूणां विनयप्रतिपत्तिरूपया 'माणुस्सदेव सोग्गइओ'ति मानुष्यदेवसुगतीः विशिष्टकुलैश्वर्येन्द्रत्वाद्युपलक्षिता निवभाति तत्प्रायोग्य कर्मबन्धनेनेति भावः, 'सिद्धिसोम्मई' ति सिद्धिसुगतिं च विशोधयति, तन्मार्गभूतसम्यग्दर्शनादिविशोधनेन, 'प्रशस्तानि' च प्रशंसास्पदानि 'विनयमूलानि' विनयहेतुकानि सर्वकार्याणीह श्रुतज्ञानादीनि परत्र च मुक्ति 'साधयति' निष्पादयति, तत्किमेवं स्वार्थसाधक एवासावित्याहअन्यांश्च बहून् जीवान् 'विनेता' विनयं ग्राहिता, स्वयं सुस्थितस्योपादेयवचनात् उक्तं हि “ठिओ उ ठावए परं" ति, तथा च विन्यमूलत्वादशेषश्रेयसां तत्प्रापणेन परार्थसाधकोऽप्यसौ भवत्येवेति भावः ४ । गुरुशुश्रूषां कुर्वतोऽप्यतीचारसम्भवे आलोचनात एव विवक्षितफलप्राप्तिरिति तामाह-आङिति सकलखदोषाभिव्याहया लोचना - आत्मदोषाणां गुरुपुरतः प्रकाशनाऽऽलोचना तथा माया- शाठ्यं निदानं ममातस्तपः प्रभृत्यादेरिदं स्यादिति प्रार्थनात्मकं मिथ्यादर्शनं-सांशयिकादि एतानि शल्यानीव शल्यानि ततः कर्मधारये मायानिदानमिथ्यादर्शनशल्यानि, For Parts Only निर्युक्ति: [५०९...] ~ 1155~ www.incibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy