SearchBrowseAboutContactDonate
Page Preview
Page 1157
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९], मूलं [१R-७३] / गाथा ||-|| नियुक्ति : [५०९...] (४३) उत्तराध्य. प्रत बृहद्वृत्तिः ॥५७९॥ सूत्रांक [१R -७३] यथा हि तोमरादिशल्यानि तत्कालदुःखदानेऽप्यायती दुःखदायीनि एवं मायादीन्यपीत्येवमुच्यते तेषां मोक्षवितानां'। सम्यक्त्वपापानुबन्धकर्मबन्धनिबन्धनत्वेन मुत्तयन्तरायाणां, तथाऽनन्तसंसारं बर्द्धयन्ति-वृद्धिं नयन्तीत्यनन्तसंसारवर्द्धनानि | पराक्रमा. तेषाम् 'उद्धरणम्' अपनयनं करोति, तदुद्धरणतश्च 'ऋजुभावं च' आर्जवं जनयति 'उज्जुभावपडिवण्णे यति प्रतिपनर्जुभावश्च जीवः 'अमायी' मायारहितस्ततः पुंस्त्वनिबन्धनत्वादमायित्वस्य 'इथिवेय'त्ति प्राग्वद्विन्दुलोपे स्त्रीवेदं नपुंसकवेदं च न बनाति, पूर्वबद्धं च तदेव द्वयं यद्वा सकलमपि कर्म 'निर्जरयति' क्षपयति, तथा च मुक्तिपदमामोतीत्यभिप्रायः, उक्तं हि-"उद्धियदंडो साहू अचिरेण उवेइ सासयं ठाणं । सोवि अणुद्धियदंडो संसारपवहओ होति का॥१॥" ति५ । आलोचना च दुष्कृतनिन्दावत एव सफला भवतीति तामाह-'र्णिदणयाए'त्ति, आपत्वान्निन्दनम् आत्मनैवात्मदोषपरिभावनं तेन 'पश्चादनुतापं' हा ! दुष्टमनुष्ठितमिदं मयेत्यादिरूपं जनयति, ततः पश्चादनुतापेन 'विरज्यमानः' वैराग्यं गच्छन् करणेन-अपूर्वकरणेन गुणहेतुका श्रेणिः करणगुणश्रेणिः सर्वोपरितनस्थितेर्मोहनीयादिकर्मदलिकान्युपादायोदयसमयात्प्रभृति द्वितीयादिसमयेष्वसङ्खचातगुणपुद्गलप्रक्षेपरूपाऽऽन्तर्मोहूर्तिकी, यत उक्तम्-18 "उंवरिमठिईइ दलियं हेट्ठिमठाणेसु कुणइ गुणसेढी । गुणसंकमकरणं पुण असुहाओं सुहृमि पक्खिवइ ॥१॥" ॥५७९|| १ उद्धृतदण्डः साधुरचिरेणैवोपैति शाश्वतं खानम् । सोऽपि चानुद्भुतण्डः संसारप्रवर्धको भवति ॥१॥२ उपरितनस्थितेदेलिकमसनस्थानेषु करोति गुणश्रेणिः । गुणसंक्रमकरणं पुनरशुभाः शुभे प्रक्षिपति ॥ २ ॥ 355 दीप अनुक्रम [१११४-११८७] Q % मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1156~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy