________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९],
मूलं [१R-७३] / गाथा ||--|| नियुक्ति : [५०९...]
(४३)
सम्यक्त्व
प्रत
सूत्रांक [१R
-७३]]
सिद्धिमार्गः-सम्यग्दर्शनादिरिति सिद्धिमार्गप्रतिपन्नश्च भवति २॥ सत्यपि निवेदे धर्मश्रद्धैव सकलकल्याणनिवन्धनमिति ।
तामाह-'धर्मश्रद्धया' उक्तरूपया सात-सातवेदनीयं तज्जनितानि सौख्यानि सातसौख्यानि प्राग्वन्मध्यपदलोपी समाबृहद्वृत्तिः
पराक्रमा. सस्तेषु वैषयिकसुखेष्वितियावत् 'रज्यमानः' पूर्व रागं कुर्वन् 'विरज्यते' विरक्तिं गच्छति, 'अगारधर्म च' गृहाचारं गार्ह॥५७८॥ स्थ्यमितियावत् ,चशब्दश्चेह वाक्यालङ्कारे, 'त्यजति' परिहरति, तदत्यागस्य विषयकसुखानुरागनिबन्धनत्वात् , ततश्च
'अणगार'त्ति प्राकृतत्वाद् 'अनगारी' यतिः सन् जीवः शारीरमानसानां दुःखानां किंरूपाणामित्याह-'छेदनभेदन
संयोगादीनामिति, छेदन-खड्गादिना द्विधाकरणं भेदन-कुन्तादिना विदारणम् , आदिशब्दस्वेहापि सम्बन्धाता-IR Kडनादयश्च गृधन्ते, ततश्छेदनभेदनादीनां शारीरदुःखानां संयोगः-प्रस्तावादनिष्टसम्बन्धः, आदिशब्दादिष्ट
वियोगादिपरिग्रहः, ततश्च संयोगादीनां मानसदुःखानां विशेषेण-पुनरसम्भवलक्षणेनोच्छेदः-अभावो व्युच्छेदस्तं करोति, तन्निवन्धनकर्मोच्छेदेनेति भावः, अत एव अव्यावाधम्' उपरतसकलपीडं मोक्तमितियावत् , 'चः' पुनरर्थे । |भिन्नकमस्ततः सुखं पुनः 'निर्वर्त्तयति' जनयति, पूर्व संवेगफलाभिधानप्रसङ्गेन धर्मश्रद्धायाः फलनिरूपणमिह तु दाखातन्येणेत्यपीनरुक्त्यमिति भावनीयम् ३॥ धर्मश्रद्धायां चावश्यं गुरवः शुश्रूषितव्या इति गुरुशुश्रूपणमाह- ५७८॥
गुरूणां शुश्रूषणं-पर्युपासनं तेन 'विनयप्रतिपत्तिम्' उचितकर्त्तव्यकरणाझीकाररूपां जनयति 'विणयपडिवण्णे यत्ति प्राग्वत् प्रतिपन्नः-अङ्गीकृतो विनयो येन स तथा 'चः' पुनरर्थे जीवः 'अणचासायणासीले'त्ति अतीवाऽऽयं-सम्य
दीप अनुक्रम [१११४-११८७]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1154~