SearchBrowseAboutContactDonate
Page Preview
Page 1134
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२८], मूलं [-1 / गाथा ||३२-३३|| नियुक्ति: [५०२...] (४३) प्रत सूत्रांक ||३२ -३३|| एतच द्विधा-इत्वरं यावत्कधिकं च, तत्रत्वरं भरतरावतयोः प्रथमचरमतीर्थकरतीर्थयोरुपस्थापनायां छेदोपस्थापनी यचारित्रभावेन तत्र तद्यपदेशाभावात् , यावत्कथिकं च तयोरेव मध्यमतीर्थकरतीर्थेषु महाविदेहेषु चोपस्थापनाया k|अभावेन तद्यपदेशस्य यावज्जीवमपि सम्भवात् , तथा छेदः-सातिचारस्य यतेनिरतिचारस्य वा शिक्षकस्य तीर्थान्त रसम्बन्धिनो वा तीर्थान्तरं प्रतिपद्यमानस्य पूर्वेपयोयव्यवच्छेदरूपस्तधुक्तोपस्थापना महावतारोपणरूपा यसिंस्तच्छेदोपस्थापनं भवेद्वितीयम् , तथा परिहरणं परिहारो विशिष्टतपोरूपस्तेन विशुद्धिरस्मिन्निति परिहारविशुद्धिकं, तचैत-12 गाथाभ्योऽयसेयम्-"परिहारियाण उ तवो जहन्न मज्झो तहेव उक्कोसो। सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं ॥१॥ तत्थ जहण्णो गिम्हे चउत्थ छटुं तु होइ मज्झमओ। अठ्ठममिहमुकोसो इत्तो सिसिरे पवक्खामि ॥२॥ सिसिरे उ जहन्नाई छहाई दसमचरमगो होई । वासासु अट्ठमाई बारसपज्जंतगो णेओ ॥३॥ पारणए आयाम पंचसु पगहो दोसऽभिग्गहो भिक्खे । कप्पट्ठिया य पइदिण करति एमेव आयामं ॥४॥ एवं छम्मासतवं चरिउर १ पारिहारिकाणां तु तपो जघन्य मध्यम तथैवोत्कृष्टम् । शीतोष्णवर्षाकालेषु भणितो धीरः प्रत्येकम् ॥ १॥ तत्र जघन्यमपि ग्रीष्मे चतुर्थ षष्ठं तु भवति मध्यमतः । अष्टम इद उत्कृष्टमतः शिशिरे प्रवक्ष्यामि ।। २॥ शिशिरे तु जघन्यादि षष्ठादि दशमचरमकं भवति । वर्षास्वष्टमादि द्वादशपर्यन्तं शेयं ॥ ३ ॥ पारणके आचामान्लं पञ्चानां प्रग्रहः द्वयोरभिग्रहो भिक्षायाम् । कल्पस्थिताश्च प्रतिदिनं कुर्वन्येवमेवाचामाम्लम् ॥ ४ ॥ एवं पण्मासतपश्चरित्वा परिहारिका अनुचरन्ति । अनुचरकेषु परिहारपदस्थितेषु यावत् पण्मासाः ॥ ५॥ दीप अनुक्रम [११०७-११०८] 42C24 wwjanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1133~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy